SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥२३८॥ गाथा-२६ चुलसीइ १ पंचनउई २ बिउत्तरं ३ सोलसुत्तर ४ सयं च ५। ___ सत्तहिअं ६ पणनई ७ तेणउई ८ अट्ठसीई अ ९ ॥२६६॥ ऋषभस्य चतुरशीतिः १, पञ्चनवतिः २, द्वयुत्तरं शतमिति गम्यं ३, षोडशोत्तरं शतं च ४, सम्पूर्ण शतं ५, सप्तोस शतं ६, पश्चनवतिः ७, त्रिनवतिः ८, अष्टाशीतिश्च ९ ॥२६६।। डक्कासीई १० लावत्तरी अ ११ छावटि १२ सत्तपण्णा य १३ । पण्णा १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७ ॥२६७॥ एकाशीतिः १०, षट्सप्ततिः ११, षट्षष्टिः १२, सप्तपश्चाशत् १३, पश्चाशत् १४, त्रिचत्वारिंशत् १५, षट्त्रिंशत् १६, पश्चत्रिंशत् १७ ॥२६७|| तित्तीस १८ अट्ठवीसा १९ अट्ठारस २० चेव तह य सत्तरस २१ । इक्कारस २२ दस २३ नवगं २४, गणाण माणं जिणिदाणं १७ ॥२६॥ त्रयस्त्रिंशत् १८, अष्टाविंशतिः १९, अष्टादश २०, सप्तदश २१, एकादश २२, दश, २३, नव, २४ इति यथाक्रममृषभादिजिनेन्द्राणां यथाक्रम मानं विजय गणनाम् ॥२६८॥ ॥२३८ Jain Education Internatio For Private & Personal use only alloraryong
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy