SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ बार श्रीधीरसुन्दग्मू० आव अवणिः २३७॥ महिँ १८ पणपण्ण १९ पणे २० गचत्त २१ चत्ता २२ तहट्टतीसं च २३ । छत्तीसं च सहस्सा २४ अज्जाण संगहो एसा ॥२६३॥ षष्टिः महस्राणि १८, पञ्चपञ्चाशत्सह. १९, पश्चाशत्मह० २०, एकचत्वारिंशत्सद्द० २१, चत्वारिंशत्सह. २२, अष्टत्रिंशत्सह. २३, षत्रिंशत्मह० २४, एष उक्तस्वरूपश्चतुर्विशतेरपि तीर्थ कृतां यथाक्रममाथिकाणां सङ्ग्रहो विज्ञेयः ॥२६॥ पढमाणुओगसिद्धो पत्तों सावयाइआणंपि । नेओ सब्वजिणाणं सीसाणं परिग्गहो (संगहो) कमसा ॥२६४॥ श्रावकादीनामादिशब्दात् श्राविकाचतुर्दशपूर्वधरादिसङ्ग्रहः प्रत्येकं सग्रहः । क्रमशो-यथाक्रमं सर्वजिनानां प्रथमानुयोगशिष्टोऽत्र ज्ञेयः ॥२६४॥ गतं सङ्ग्रहद्वारं तीर्थद्वारमाह तित्थं चाउवण्णो संधो मा पढमए समोसरणे ॥ उप्पण्णो अ जिणाणं वीरजणिदस्स बीअंमि १३ ॥२६५॥ तीर्थ-चतुर्वणः सधः, स जिनानां प्रथमे समवसरणे उत्पन्नः, वीरजिनेन्द्रस्य द्वितीये, यत्र केवलमुत्पन्न तदपेक्षया मध्यमाया द्वितीयमुच्यते ॥२६५।। अथ गणद्वारमाह गाथा-२६३ ६४ - Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy