________________
पिठिका।
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१॥
श्रीमती आवश्यक
निरवनिः
श्रीमदरसा सका
نواسہ
गाथा-१
परमेष्ठिनः प्रणिदधत् प्रणमन् श्रीसोमसुंदरगुरुंश्च ।
आवश्यकावचूरि लिखाम्यहं स्वपरहितहेतोः ॥१॥ प्रेक्षावतां प्रवृत्यर्थमादौ प्रयोजनादिक स्थाप्यं, अन्यथा न युक्तोऽयमावश्यकप्रारंभप्रयासः, तथा मंगलमप्यादौ वक्तव्यं, अन्यथा कर्तृणां श्रोणां चाविघ्नेनेष्टफलसिद्धययोगात् । उक्तं च "प्रेक्षावतां प्रवृत्त्यर्थः, फलादित्रितयं स्फुट । मंगलं चैव शास्त्रादौ, वाच्य मिष्टार्थ सिद्धये ॥१॥" तत्र प्रयोजनं द्विधा परमपरं च, पुनरेकैकं द्विधा कर्तगतं |
॥१॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org