SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ पिठिका। श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१॥ श्रीमती आवश्यक निरवनिः श्रीमदरसा सका نواسہ गाथा-१ परमेष्ठिनः प्रणिदधत् प्रणमन् श्रीसोमसुंदरगुरुंश्च । आवश्यकावचूरि लिखाम्यहं स्वपरहितहेतोः ॥१॥ प्रेक्षावतां प्रवृत्यर्थमादौ प्रयोजनादिक स्थाप्यं, अन्यथा न युक्तोऽयमावश्यकप्रारंभप्रयासः, तथा मंगलमप्यादौ वक्तव्यं, अन्यथा कर्तृणां श्रोणां चाविघ्नेनेष्टफलसिद्धययोगात् । उक्तं च "प्रेक्षावतां प्रवृत्त्यर्थः, फलादित्रितयं स्फुट । मंगलं चैव शास्त्रादौ, वाच्य मिष्टार्थ सिद्धये ॥१॥" तत्र प्रयोजनं द्विधा परमपरं च, पुनरेकैकं द्विधा कर्तगतं | ॥१॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy