________________
गाथा-१०७
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१३५॥
मनुपपन्नः, यत आगम:-"पल्ले महइमहल्ले कुभ पक्विवइ सोहई नालिं' असंजए अविरए बहु बंधइ निज्जरे थोव ॥१|| पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे नालिं। जे संजए पमने बहु निज्जरइ बन्धए थोवं ॥२।। पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजएऽपमत्ते बहु निज्जरं बन्धइ न किंचि ॥३॥" [था. ३५.३६:३७] ततः पूर्वमसंयतस्य मिथ्यादृष्टेबहुतरबन्धकस्य कुतो ग्रन्थिदेशाबाप्तिः ? उच्यते ।
ना बाहुल्यमङ्गीकृत्येदमुक्त',अन्यथा सदा बहुबन्धाङ्गीकारेऽनपचयने च नो शेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्ट चैतत् , सम्यग्दर्शनादिप्राप्तिश्चानुभवसिद्धा विरुध्यते, तस्मात् प्रायोचिगोचरमिदं पल्लेत्यादि १, कथमनाभोगतः प्रचुरतरकर्म क्षयः ? इत्योह-गिरेः सरिद्गिरिसरित्तस्यामुपलाः पाषाणास्तद्वत् , कोऽर्थः ? यथा गिरिसरिदुपला अन्योऽन्यघपणोपयोगशन्या अपि विचित्राकृतयः स्युस्तथा जीवा मिथ्यात्वाणुप्रघर्पणाद्विचित्रकर्मस्थितिका विचित्राः, यथाप्रवृतकरणतो ग्रन्थिदेश प्राप्तास्तमतिक्रम्य २ च सम्यक्त्व लभन्ते २, पिपीलिकानां यथा भुवि स्वभावगमनं स्यात् , तथा स्थाण्यारोहण संजातपक्षाणां च तस्मादप्युत्पतन स्थाणुमूर्द्धनि वाऽवस्थानं कासाञ्चित् स्थाणुशिरसः प्रत्यवसर्पण', एवमिह जीवानां की टिकास्वभावगमनवद्यथाप्रवृत्तकरण, स्थाण्यारोहणकलप, त्वपूर्व, उत्पतनतुल्यमनिवृत्तिः स्थाणुपयन्तालस्थानसदृशं तु ग्रन्थ्यवस्थान, तच्छिरःप्रत्यवसणसम पुनः कमस्थितिवर्द्धन ३, केचन त्रयः पुरुषा महाटवी' प्रपन्नाः, सुदीर्घ मध्वानमतिक्रामन्तः पुरस्तादुभयतः समुत्खातकरवालपाणी द्वौ तस्करावालोक्य तेषामेकः
॥१३५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org