SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवचूर्णिः ॥१८॥ मा पुनरिणं त्रुवते, पुनः शब्दोऽप्येवार्थः, ब्रुवत इत्यनेन शास्त्रपारतंत्र्यमाह-इत्य तीर्थकरगणधरा ब्रुवत इति, अर्थाव ग्रहहावायधारणाः पञ्चस्विन्द्रियेषु षष्ठे च मनसि भावात् प्रत्येक पइभेदात्मका चतुर्धा व्यञ्जनावग्रह इात सर्वसंकलनयाऽष्टाविंशतिभेदभिन्नमामिनिबोधिक ज्ञानमवगन्तव्यं, नवरमीहा सदृशधर्मापेतवस्तुविषयेति, नयनादिनिबन्धनेहाविषया यथाक्रमं स्थाणुपुरुषादिकुष्ठोत्पलादिसम्भृतकारवेल्लमांसादिसर्पोत्पलनालादयः प्रतिपत्तव्याः, एवं मनसोऽपि स्वप्ने शब्दादि विषया अवग्रहादयोऽवसेयाः, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानास्येति, अन्ये त्वेवं पठन्ति-"अत्थाणं MIL उग्गहर्णमि उग्गहो तह वियालणे ईहा । ववसायंमि अवाओ धरणं पुण धारणं बेन्ति ॥१॥ [वि० २९३] तत्रार्थाः 611 नामवग्रहणे सत्यवग्रहो नाम मतिभेद इत्येवं ब्रवते, एवमीहादिष्वपि योज्य, भावार्थस्तु प्राग्वत् , अथवा प्राकृतशैलथाऽर्थवशाद्विभक्तिपरिणाम इति[वा] प्रथमार्थे सप्तमी द्रष्टव्या।। सांप्रतमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह उग्गह इक्कं समयं ईहावाया मुत्तमद्धं तु । कालमसंखं संखं च धारणा होइ णायव्वा ॥४॥ उक्तलक्षणोऽविग्रहो यो जघन्यो नैश्वयिकः स एक समय भवति, अत्र 'कालाध्वनोाप्ता'विति (सिद्ध०)द्वितीया, तत्र परमनिकृष्टः कालविशेपः समयः, स च प्रवचनोक्तोत्पलपत्रव्यतिभेदोदाहरणात् पट्टशाटिकापाटनदृष्टान्ताच्चावसेयः, सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथग् पृथगंतर्मुहर्तकालमानौ, ईहा च अवायाश्च इहावायौ, प्राकृतत्वाद् द्विवचने बहुवचन, तौ मुहर्धि ज्ञातव्यौ, तत्र मुहर्तशब्देन घटिकाद्वयमानः कालोभिधीयते, तस्यार्द्ध तु विशेषणार्थः, किं माथा-४ ॥१८॥ Jain Education Intem . For Private & Personal use only nelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy