________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१८९॥
गाथा-१७१-७२
इयं गाथाऽन्यकतका, आये भवे धनः सार्थवाहः, उत्तरकुरुषु मिथुनकः, सौधर्म सुरः, गन्धिलावती. विजये महाबलो राजा, ईशाने ललिताङ्गो देवः, महाविदेहे वज्रधः, उत्तरकुरुषु मिथुनकः, सौधर्मे देवः, विदेहेषु वैद्यः, अच्युते देवः, विदेहे वज्रनामश्चक्री, सर्वार्थसिद्धिविमाने देवः, ऋषभच, एतानेव क्रमेण विवरीषुराह ॥१७१।। धणसत्थवाह० धनसार्थवाह आसीत् , वसन्तपुर प्रतिचिचलिषुर्घोषणां कृतवान् , तेन सह यतीनां गमनमभूत् , अव्या वासस्थानं च, बहुव्युत्क्रान्ते वर्षाकाले धनस्य चिन्ताऽभूत् , घृतदानमासीत्तदा ।
उत्तरकुरु सोहम्मे महाविदेहे महब्बलो रायो।
ईसाणे ललियंगो महाविदेहे वहरजंघो ॥१॥ (प्रक्षिप्ता) इयं गाथाऽन्यकत की, उत्तरकुरुषु मिथुनकं, सौधर्मे देवः, महाविदेहे महाबलो राजा, विदेहे वज्रजङ्घः ॥१७१॥
उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थ सुओ।
रायसुयसेट्टिमच्चासत्थाहसुया वयंसा से ॥१७२॥ उत्तरकुरुषु मिथुनकः, सौधर्मे देवः, विदेहे चिकित्सकसुतः, तत्र से-तस्य राजसुतश्रेष्ठथमात्यसार्थवाहसुताश्चत्वारो वयस्याः, अयं भावः ॥१७२॥
॥१८९॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org