________________
गाथा
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१७६॥
१४६
क्रोधादिभ्यो निर्गमः, इह च प्रशस्तभावनिर्गममात्रणाप्रशस्तभावापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वात् , इह च द्रव्यं भगवान् बर्द्धमानः, क्षेत्र महासेनवनं, कालः प्रथमपौरुषीरूपः, भावश्च भावपुरुषो बर्द्धमानरूपः, एतानि सामायिकरूपप्रशस्तभावनिर्गमाङ्गानि द्रष्टव्यानि ॥१४५॥ तच्च सर्व महावीरलक्षणद्रव्याधीनं अतस्तस्यैव प्रथमतो मिथ्यात्वादिभ्यो निर्गमममिधिसुराह
जह मिच्छत्ततमाओ विणिग्गओ जह य केवलं पत्तो ।
जह य पयासिअमेयं समाइअं तह पवक्खामि ॥ इयं गाथाऽन्यकत की वृत्तावव्याख्याता च ।
पंथं किर देसित्ता साहणं अडविविप्पणट्ठाणं ।
सम्मत्तपढमलंभो वोद्धव्वो वद्धमाणस्स ॥१४६॥ पन्थानं किलेत्याप्तवादे देशयित्वा-कथयित्वा साधुभ्यः 'अडवित्ति' सप्तम्या लोपः अटव्यां पथो विप्रनष्टेभ्यः-पग्भ्रिष्टेभ्यः, पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तं, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वमानस्य, भावार्थ कथानकात् ज्ञेयः ॥१४६॥ एतदेव दर्शयन् गाथाद्वयमन्तर्भाष्यकृदाह
॥१७६॥
Jain Education Intera
For Privale & Personal use only