________________
श्रीधीरसुन्दरसू० आव० अवचणिः
॥१७७॥
अवरविदेहे गामस्स चिंतओ रायदारुवणगमणं । साहूभिक्खनिमित्तं सत्थाहीणे तहिं पासे ॥१॥ (भा.) दाणन्न पंथनयणं अणुकंप गुरू कहण सम्मत्तं ।
सोहम्मे उववण्णो पलियाउ सुरो महिइढीओ ॥२॥ (भा.) अपरे विदेहे ग्रामस्य चिन्तकः, 'रायदारुवणगमणं'ति अत्र निमित्तशब्दलोपात्तच्छब्दलोपो द्रष्टव्यः, राजदारुनिमिमित्तं तस्य वनगमनं, स साधून मिक्षानिमितं सार्थाष्टाद्मन् तत्र दृष्टवान् ,परमभक्त्या दानमनपानस्य नयनं-प्रापणं पथि, तदनन्तरमनुकम्पया गुरोधमकथनं, ततः सम्यक्त्वप्राप्तिः, तत्प्रभावान्मृत्वा सौधमें उत्पन्नः, पल्योपमायुः सुगे महद्धिकः ॥ भा. १-२॥
लक्ष्ण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं । भासुरवरबोंदिधरा देवो वेमाणिओ जाओ ॥१४७॥ चइऊण देवलोगा इह चेव य भारहमि वासंमि । इक्खोगकुले जाओ उसभसुअसुओ मरोइत्ति ॥१४८॥
गाथा
॥१७७॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org