SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव० अवचणिः ॥१७७॥ अवरविदेहे गामस्स चिंतओ रायदारुवणगमणं । साहूभिक्खनिमित्तं सत्थाहीणे तहिं पासे ॥१॥ (भा.) दाणन्न पंथनयणं अणुकंप गुरू कहण सम्मत्तं । सोहम्मे उववण्णो पलियाउ सुरो महिइढीओ ॥२॥ (भा.) अपरे विदेहे ग्रामस्य चिन्तकः, 'रायदारुवणगमणं'ति अत्र निमित्तशब्दलोपात्तच्छब्दलोपो द्रष्टव्यः, राजदारुनिमिमित्तं तस्य वनगमनं, स साधून मिक्षानिमितं सार्थाष्टाद्मन् तत्र दृष्टवान् ,परमभक्त्या दानमनपानस्य नयनं-प्रापणं पथि, तदनन्तरमनुकम्पया गुरोधमकथनं, ततः सम्यक्त्वप्राप्तिः, तत्प्रभावान्मृत्वा सौधमें उत्पन्नः, पल्योपमायुः सुगे महद्धिकः ॥ भा. १-२॥ लक्ष्ण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं । भासुरवरबोंदिधरा देवो वेमाणिओ जाओ ॥१४७॥ चइऊण देवलोगा इह चेव य भारहमि वासंमि । इक्खोगकुले जाओ उसभसुअसुओ मरोइत्ति ॥१४८॥ गाथा ॥१७७॥ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy