________________
श्रीधीरसुन्दरसू० आव अवचर्णिः ॥२०६॥
गाथा-२०
आसी अ पाणिधंसी तिम्मिअतंदुलपवालपुडभोई ।
हत्थतलपुडाहारा जइआ किर कुलकरो उसहो ॥८॥ (मू०भा०) आसंश्च ते भगवदुपदेशात्पाणिभ्यां घर्षितु शीलं येषां ते पाणिर्षिणः, ता एवौषध्य हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, कियत्यपि काले गते ता अपि न जीर्णवत्यः पुनरपि भगवन्तमापृच्छय तदुपदेशात्तीमितान-तन्दुलान् प्रवालपुटे मुहूर्त घृत्वा भुञ्जन्त इत्येवंशीलास्तीमिततन्दुलप्रवालपुटभोजिनः, कियता कालेन ततोऽपि न जीयति, भूयोऽपि पृष्ट्वा, तदुपदेशेन हस्ततलपुटे विहित आहारो येषां ते तथा आसीरन् , हस्ततलपुटेषु कियन्तं कालंमौषधीः स्थापयित्वा भुक्तवन्त इत्यर्थः, कालदोषात् औषध्यः कठिनतरभावमापन्ना न जीर्यन्ति, ततो भगवदुपदेशेन कक्षासु स्वेदयित्वा भुक्तवन्तः, पुनरभिहिताकारद्वयादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घष्ट्वा पत्रपुटेषु मुहूर्त तीमित्वा, तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त धृत्वा, पुनहस्ताभ्यां घृष्ट्वा कक्षास्वेदं कृत्वा तथा तीमित्वा हस्तपुटेषु च मुहूर्त घृत्वेत्यादिभङ्गकयोजना केचिद् प्रदर्शयन्ति, धृष्ट्वा पद विहाय, तच्चायुक्त, त्वगपनयनमन्तरेण तिमितस्यापि हस्तपुटधृतस्स सौकुमार्यानुपपत्तेः, सूक्ष्मत्वग्माववाददोष इति द्विकसंयोगाः, त्रिक संयोगमङ्गोः पुनर्हस्ताभ्यां घष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु मुहूर्त' धत्वेत्यादि, चतुःसंयोगजभङ्गः पुनरेवं-त्रिकं पूर्ववत् कक्षासु च स्वेदयित्वा इति ||८|| अमुमेवमर्थमुपसंहरबाह
॥२०६
Sain Education Intemat
For Private & Personal use only