SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरपू० आव०अवचणिः ॥२०५॥ आसी अ कंदहारा मूलाहारा य पत्तहारा य । पुष्फफलभोइणोऽवि अ, जइआ किर कुलगरो उसभो ॥५॥ (मू०भा०) ___ यदा किलेति परीक्षाप्तोगमवादसूचकाः, ऋषभः कुलकरो, राजा आसीत् तदा ते मिथुनकनरा आसन् कन्दाहाराः मूलाहाराश्च पुष्पफलभोजिनोऽपि च आसी अ इक्खुभोई इक्खागा तेण खत्तिआ हुंति । सणसत्तरसं धणं, आमं ओमं च मुंजीआ ॥६॥ (मू०भा०) तदा क्षत्रिया येन कारणेन बाहुल्येनेक्षुनोजिन आसीरन् तेन कारणेन ते क्षत्रिया इक्ष्वाकवों लोके ख्याताः, सणः सप्तदशो यस्य तत्सणसप्तदश धान्य'-शाल्यादि आम-अपक्व अवमं-न्यून भुञ्जीयाभुक्तवन्तः । ओमंपाहारंता अजीरमाणमि ते जिणमुर्विति । - हत्थेहि घंसिऊणं आहारेहत्ति ते भणिआ ॥७॥ (मू०भा०) ___ अवममपि-स्तोकमप्याहारयन्तोऽजीर्यत्याहारे ते जिनमुपयान्ति, भगवता हस्ताभ्यां घृष्ट्वा आहारयध्वमिति भणिता ॥७॥ इति भणिता सन्तः किमित्याह गाथा-२० ॥२०५ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy