________________
श्रीधीरसुन्दरपू० आव०अवचणिः
॥२०५॥
आसी अ कंदहारा मूलाहारा य पत्तहारा य ।
पुष्फफलभोइणोऽवि अ, जइआ किर कुलगरो उसभो ॥५॥ (मू०भा०) ___ यदा किलेति परीक्षाप्तोगमवादसूचकाः, ऋषभः कुलकरो, राजा आसीत् तदा ते मिथुनकनरा आसन् कन्दाहाराः मूलाहाराश्च पुष्पफलभोजिनोऽपि च
आसी अ इक्खुभोई इक्खागा तेण खत्तिआ हुंति । सणसत्तरसं धणं, आमं ओमं च मुंजीआ ॥६॥ (मू०भा०)
तदा क्षत्रिया येन कारणेन बाहुल्येनेक्षुनोजिन आसीरन् तेन कारणेन ते क्षत्रिया इक्ष्वाकवों लोके ख्याताः, सणः सप्तदशो यस्य तत्सणसप्तदश धान्य'-शाल्यादि आम-अपक्व अवमं-न्यून भुञ्जीयाभुक्तवन्तः ।
ओमंपाहारंता अजीरमाणमि ते जिणमुर्विति । -
हत्थेहि घंसिऊणं आहारेहत्ति ते भणिआ ॥७॥ (मू०भा०) ___ अवममपि-स्तोकमप्याहारयन्तोऽजीर्यत्याहारे ते जिनमुपयान्ति, भगवता हस्ताभ्यां घृष्ट्वा आहारयध्वमिति भणिता ॥७॥ इति भणिता सन्तः किमित्याह
गाथा-२०
॥२०५
Jain Education International
For Privale & Personal use only
www.jainelibrary.org