________________
गाथा-२०
श्रीधीरसुन्दरमा
जण्णू २२ सव २३ समवाए २४, मंगले २५ कोउगे २६ इअ । आव०अवचर्णिः
वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य ॥२०५॥ ॥२०४॥
एकारान्ताः शब्दा प्रायः सर्वत्र प्राकृतत्वात्प्रथमान्ता ज्ञेयाः यज्ञा-नागादिपूजाः उत्सवाः-शक्रोत्सवादयः समवायः-गोष्ठयादिमेलापकः मङ्गलानि-स्वस्तिकादीनि, कौतुकानि-रक्षादीनि, मङ्गलानि च कौतुकानि चेति समासः, 'मङ्गले'त्ति एकारोऽलाक्षणिकः, वस्त्र'-चीनांशुकादि, गन्धः-काष्ठपुटादि माल्यं-पुष्पदाम अलङ्कारकेशभूषणादिः ॥२०॥
चोलो ३१ वणय ३२ विवाहे ३३ अ, दत्तिआ ३४ मडयपूअणा ३५ ।
झावणा ३६ थूभ ३७ सद्दे ३८ अ, छेलावणय ३९ पुच्छणा ४० ॥२०६॥ चूलोपनयनं चूलेति बालानां चूडाकर्म तेषामेव कलाग्रहणार्थ नयनमुपनयनं साधुसकाशं धर्मश्रवणनिमित्तं वा, विवाहश्च दत्ता च कन्या पित्रादिना इत्येत्तदैव जातं, भिक्षादानं वा, मृतकपूजा, 'ध्यापना' अग्निसंस्कारः भगवदादिदग्धस्थानेषु स्तुपः, शब्दश्च-रुदितशब्दः 'च्छेलापनकमि ति देशीवचनं उत्कृष्टवालक्रीडापनशेष्टितार्थवाचकं प्रश्नः-पृच्छा सा इस्विणिकादिलक्षणा इति द्वार सक्षेपार्थः ॥२०६।। अवयवार्थ प्रतिद्वारं वक्ष्यति भाष्यकृत् , अथाद्यद्वार भिधित्सयाह
भा.के. सा.
सोबा
॥२०४॥
For Privale & Personal Use Only
Jain Education Inter
ainelibrary.org