________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥२०३।।
वयस्याः, शेषा ये उक्तञ्चतिरिक्तास्तुः पुनरर्थे ते पुनः क्षत्रियाः ॥२०२॥ अथ विविधलोकस्थितिनिबन्धनप्रतिपादनार्थ द्वारश्लोकचतुष्टयमोह
आहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५ ।
लेहे ६ गणिए ७ अरूवे ८ अ, लक्खणे ९ माण ११ पोअए ११ ॥२०३॥ आहारविषयो विधिर्वाच्यः शिल्पं-घटादि तद्विषयं कर्मकृष्यादि तद्विषयः, चः समुच्चये, 'मामण'तिममीकारार्थे देशीवचनं, चः प्राग्वत् , विभूषणा-मण्डनं, ते च वक्तव्ये, लेखों-लिपिविधानं गणितं-सङ्ख्यानं रूपं-काष्ठकआदि, चौ प्राग्वत् , लक्षण-नृलक्षणादि, एतद्दिषयो विधिर्वाच्यः 'मान'मिति मानोन्मानप्रमोणगणिमाना लक्षणंपोत इति बोहित्थः प्रोतं वा अनयोविधिर्वाच्यः ॥२०३।।
ववहारे १२ नीइ १३ जुद्धे १४ अ, ईसत्थे १५ अ उवासणा १६ ।
तिगिच्छा १७ अत्थ उत्थे १८ अ, बंधे १९ घाए २० मारणा २१ ॥२०४॥ व्यवहारविषयः नीतिविषयो युद्धविषयश्च, इपुशास्त्र-धनुर्वेदः तद्विषयः प्राकृतत्वात् सुकारलोपः, उपासना नापितकर्म तदपि तदैव जात', चिकित्सा रोगहरणलक्षणा सा च तदैव जाता, एवं सर्वत्र क्रियाध्याहारः कार्यः, अथशास्त्र, बन्धो निगडदिजन्याः घातो-दण्डादिताडना, 'मारणा'त्ति जोविताद्वधपरोपणम् ॥२०४॥
गाथा-२ २०३-२
॥२०
Jain Education International
For Private & Personal use only
www.jainelibrary.org