SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥२०३।। वयस्याः, शेषा ये उक्तञ्चतिरिक्तास्तुः पुनरर्थे ते पुनः क्षत्रियाः ॥२०२॥ अथ विविधलोकस्थितिनिबन्धनप्रतिपादनार्थ द्वारश्लोकचतुष्टयमोह आहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५ । लेहे ६ गणिए ७ अरूवे ८ अ, लक्खणे ९ माण ११ पोअए ११ ॥२०३॥ आहारविषयो विधिर्वाच्यः शिल्पं-घटादि तद्विषयं कर्मकृष्यादि तद्विषयः, चः समुच्चये, 'मामण'तिममीकारार्थे देशीवचनं, चः प्राग्वत् , विभूषणा-मण्डनं, ते च वक्तव्ये, लेखों-लिपिविधानं गणितं-सङ्ख्यानं रूपं-काष्ठकआदि, चौ प्राग्वत् , लक्षण-नृलक्षणादि, एतद्दिषयो विधिर्वाच्यः 'मान'मिति मानोन्मानप्रमोणगणिमाना लक्षणंपोत इति बोहित्थः प्रोतं वा अनयोविधिर्वाच्यः ॥२०३।। ववहारे १२ नीइ १३ जुद्धे १४ अ, ईसत्थे १५ अ उवासणा १६ । तिगिच्छा १७ अत्थ उत्थे १८ अ, बंधे १९ घाए २० मारणा २१ ॥२०४॥ व्यवहारविषयः नीतिविषयो युद्धविषयश्च, इपुशास्त्र-धनुर्वेदः तद्विषयः प्राकृतत्वात् सुकारलोपः, उपासना नापितकर्म तदपि तदैव जात', चिकित्सा रोगहरणलक्षणा सा च तदैव जाता, एवं सर्वत्र क्रियाध्याहारः कार्यः, अथशास्त्र, बन्धो निगडदिजन्याः घातो-दण्डादिताडना, 'मारणा'त्ति जोविताद्वधपरोपणम् ॥२०४॥ गाथा-२ २०३-२ ॥२० Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy