________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
२०२॥
बिसिनीपत्रैः-पद्मिनीपत्रैः इतरे मिथुनकनराः उदकं गृहीत्वा क्षिपन्ति भगवत्पादयोरुपरि, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराजोचिन्तयत्-सोधु विनीताः पुरुषा एते इति, वैश्रमणमाज्ञापितवान्-इह द्वादशयोजनदीर्धा नवयोजनविष्कम्भां विनीतानगरी निष्पादयेति, तेन शक्रादेशादथानन्तरं दिव्यभवनप्राकारमालोपशोभिता विनीताभिधाना नगरी निविष्टा, अन्तर्भूतण्यर्थवानिवेशितेत्यर्थः॥२००॥ गतभभिषेकद्वार', अथ रोज्यसङ्ग्रहद्वारमाह
आसा हत्थी गावो गहिआइं रज्जसंगहनिमित्तं ।
चित्तण एवमाई चउब्विहं संगहं कुणइ ॥२०१॥ ___ अवा हस्तिनो गावः एतानि चतुष्पदानि भावता तदा गृहातानि, राज्यविषयः सङ्ग्रहो राज्यसङ्ग्रहस्तनिमित्त, एवमादिचतुष्पदजातमसौ गृहीत्वा चतुर्विध वक्ष्यमाणं सङ्ग्रहं करोति, वर्तमान निर्देश प्राग्वत् ॥२०१।। कोऽसौ चतुर्विधः सङ्ग्रह इत्याह
उग्गा १ भोगा २ रायण्ण ३ खत्तिआ ४ संगहा भवे चउहा ।
आरक्खि १ गुरु २ वयंसा ३ सेसा जे खत्तिआ ४ ते उ ॥२०२॥ उग्रः भोगा राजन्याः क्षत्रियाः एष सङ्ग्राहो भवेन्चतुर्धा, एतेषामेव यथाक्रम स्वरूपमाह-आरक्षका उग्रदण्डकारित्वादुग्राः, गुरबो-गुम्स्थानीया भगवतः प्रतिस्थानीया भोगाः, समानवयसः कृतमण्डलाधिपत्या
गाथा-२० २०१-२
॥२०६
Jain Eduar
For Private & Personal use only