________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥२०७॥
घंसेऊणं तिम्मग घंसणतिम्मणपवालपुडभोई ।
घंसणतिम्मपवाले हत्थउडे कवखेसए य ॥९॥ (मू०भा०) घृष्ट्वा भुक्तवन्तः, तीमनं प्रवालपुटे कृत्वा भुक्तवन्त इत्यनेन प्रागुक्तप्रत्येकभङ्गकाक्षेपः, घृष्टप्रवालपुटतिमितभोजिन इत्यनेन द्विकसंयोगक्षेपः, घृष्ट्वा तीमनं प्रवाले तीमित्वा हस्तपुटे कियन्तमपि कालं धृत्वा भुक्तवन्त इति वाक्यशेषः, अनेन त्रिकसंयोगभङ्गकाक्षेपः, कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेनानन्तरोक्तत्रययुक्तेन चतुर्भङ्गकयोजनाक्षेपकृतः । ९|| प्रान्तरे
अगणिस्म य उटाणं दुमवंसा दट्टू भीअपरिकहणं ।
पासेसुं परिछिदह गिम्हह पागं च तो कुणह ॥१०॥ (मू०भा०) एकान्तस्निग्धरुक्षकालयोबहनेरुत्पादो न स्यात, तदा च मनाम् रुक्षोऽतः अग्नेश्वोत्थानं, संवर्त्तवातेन द्रुमाणां परस्परं सङ्घर्षात्. तं च प्रवृद्ज्वालावलीसहितं भूप्राप्तं तृणादिदहनं दृष्ट्वा अपूर्वरत्नबुद्धया ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु भीत परिकथनं-ऋषमाय कथितवन्तः, भीतानां परिकथनं भीत[कथन] भगवानाह-अश्वषु आरुह्य यावत्पग्निः प्रज्वलति तावन्त प्रदेश विहाय तस्य सर्वासु दिक्षु पार्थेषु तृणादिकं सर्व परिच्छिन्त, न प्रसरति यथा, अग्निं गृह्णीत, ततः पाकं कुरुत ॥१०॥ एतदेवाह
गाथा-२०
॥२०८
For Private & Personal Use Only
Jain Education International
wrownw.jainelibrary.org