SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥२०८॥ पक्खेव डहणमोसहि, कहणं निग्गमण हत्थिसीसंमि । पयणारंभपवित्ती ताहे कासी अ ते मणुआ ॥११॥ (मू०भा०) ततः अग्नौ औषधीनां प्रक्षेपं कृतवन्तः, ततो दहनमौषधीनामभृत् , ततो भगवते हस्तिस्कन्धारूढाय निर्गच्छते कथनं, एष एव सर्व भक्षयति, नास्माकं किमपि दत्ते इति, प्रभुईस्तिस्कन्धे मृत्पिण्डस्य पत्रकाकरणं निर्दय ईदृशानि कृत्वाऽग्नौ पक्त्वा एतेषु पाक कुरुध्वमित्युक्तवान् , ततस्ते मिथुनकास्तथारूपाणि भाण्डानि कृत्वा पचनारम्भप्रवृत्तिमकार्षः, इत्थं प्रथमकुम्भकारशिल्पमुत्पन्नम् ॥११॥ उक्तमाहारद्वारं, अथ शिल्पद्वारमाह मिठेण हत्थिपिंडे मट्टियपिंडं गहाय कुडगं च । निव्वत्तेसि अ तइआ जिणोवइ?ण मग्गेण ॥१॥ निव्वत्तिय समाणे भणई गया तओ बहजणस । एवइआ भे कुव्वह पयटिअं पढमसिप्पं तु ॥२॥ (प्रक्षिप्ते) अम् अन्यकत के अव्याख्याते च ॥१२॥ पंचेव य सिप्पाइं घड १ लोहे २ चित्त ३ णंत ४ कासवए ५ । इकिकस्स य इत्तो वीसं वीसं भवे भेया ॥२०७॥ गाथा-२० २०७ ॥२०८ S Jain Education Intera For Private & Personal use only delibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy