________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
खानुविद्धः स्वपुष्टिनिमित्तप्रतिनियतवस्तुप्राप्त्यध्यवसायः, स च श्रुतमेव, तस्य शब्दार्थपर्यालोचनात्मकत्वात् ,
दार्थपर्या लोचनात्मकता च ममवरूपं वस्तु पुष्टिकारि तद्यदोदमवाप्यते इत्येवमादीनां शब्दानामत ल्याकाररूपाणां विवक्षितार्थवाचकत्या प्रवर्तमानत्वात् , तत एकेन्द्रियाणां किंचनाप्यनिर्वचनी तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरस्सरं शब्दसंस्पृष्टार्थग्रहणं ज्ञेयं, अन्यथाऽऽहारादिसंज्ञानुपपत्तः, तथा यो भाषाश्रोत्रेन्द्रियलब्धिमान् तस्यैव श्रुतमुपपद्यते इत्यादि तदप्युक, वकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि किमपि सूक्ष्मभावेन्द्रिय पञ्चकविज्ञानमभ्युपगम्यते, “पंचिदिउओव्य बउलो" इत्यादि भाष्यकारवचनप्रामाण्यात् , तथा भापाश्रोग्रेन्द्रियलब्धिविकलत्वेऽपि तेषां सूक्ष्मं किमपि तं भविष्यति अन्यथाऽऽहारादिसंज्ञानुपपत्तः, समीचीनं प्रागुक्तं श्रुतलक्षणमिति भवति लक्षणभदाभेदः, तथा हेतुफलभेदात् , तथाहि-मतिः कारणं, मत्या प्राप्यमाणत्वात्. श्रुतं तु कार्य, न खलु मतिपाटबमंतरेण श्रुतविभवमुत्तरोत्तरमासादयति जन्तुस्तथाऽदर्शनात् , यद्यदुल वर्षापकर्षवशादृत्कर्षापकर्षभाक तत्तस्य कारणं-यथा घटस्य मृत्डः , मनुकर्षापकर्ष यशाच श्रुतस्योत्कर्षाप पा ततः कारणं मतिः श्रुतस्य, तथा भेदभेदाभेदः, तथाहि. चतुर्धा व्यजनावग्रहः पोढाविग्रहेहावायधारणाभेदादष्टाविंशतिधाऽभिनिबोधिकं ज्ञानं, अङ्गप्रविष्टानंगप्रविष्टादिभेदभिन्न च। श्रां, तथेन्द्रियविभागाझेदः, श्रुतं श्रोगेन्द्रियोपलाधरेव । ननु श्रोगेन्द्रियोपलब्धिः श्रुतमेव कस्मादिति चेदुच्यते, इह या श्रोनेन्द्रियोपलब्धिरपि श्रुतग्रन्थानुसारिणी सैव श्रुतमुच्यते, या पुनरवर हेहावायरूपा या सा मतिः, शेष यच्चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मतिज्ञानं, तदेवं सर्वस्याः श्रोगेन्द्रियोपलब्धरुत्सर्गेग श्रुत्वे प्राप्तेऽपवादमाह-मुक्त्वा
गाथा
॥११॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org