SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरम आव०अवचूर्णिः ॥१६॥ सम्पृक्तसमीरणावयवसंस्पर्शतोऽनुग्रहः, शाइवलतरुमण्डलवलोकनेऽपि शाइवलतरुच्छायासंपर्कशीलीभूतसमीरणसंस्पर्शात् , IN शेषकालं तु जलाधवलोकने) अनुग्रहाभिमान उपघाताभावादयवसेयः, भवति चोपघाताभावेऽनुगहाभिमानो यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्य यथासुख नीलीरक्तववाद्यवलोकने, इत्थं चैतदङ्गीकर्तव्यं, अन्यथा सम्पर्क यथा सूर्गेणोपघातो भवति तथा हुतवहजलशूलाघालोकने दाहक्लेदपाटनादयोऽपि कस्मान भवन्ति ?, अपि च यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतं रजोमलाअनादि किं न पश्यति ?, तस्मादप्राप्यकार्येव चक्षुः, ननु यदि चक्षुरप्राप्यकारि तर्हि कस्मादविशेषेण सर्वानप्यर्थान् न गृहणाति ?, यदि हि प्राप्तं परिच्छिन्द्यात् तहि यदेवानावृतमदूरदेश वा तदैव गृहणीयात् , नावृतं दृरदेशस्थं बा, तत्र नयनरस्मीनां गमनासंभवात सम्पर्काभावात , ततो युज्यते चक्षुपो ग्रहणागहणे नागथा । तथा चीत.म प्रात्यकारि चक्षुः उपलब्ध्यानुपलब्ध्योरनावरणेतरापेक्षणात रेतरापेक्षणाच, यदि हि चक्षुरप्राप्यकारि भवेत् तदा आवरणभावादनुपलब्धिरन्यथोपलब्धरिति च न स्यात् , नहि तदावरणमुपघातकरणसमर्थ, प्राप्यकारित्वे तु मूर्तद्रव्यप्रतिघातादुपपत्तिमान् व्याघातोतिरे च गमनाभावादिति, प्रयोगश्चात्र चक्षुपो विषयपरिमाणं प्राप्यकारित्वान्मनोवत् , तदेतदयुक्ततर, दृष्टान्तस्य साध्यविकलत्वात् , न खलु मनोऽप्यशेषान् विषयान् गृहणाति, तस्यापि मेवागमगम्यादिष्वर्थेषु मोहदर्शनात् , ततो यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वानियतविषयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वात योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि गाथा- ३ ॥१६॥ Sain Education in For Privale & Personal use only melabrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy