________________
गाथा-१३२-३
|| ाख्या वा क्रियते स क्षेत्रकालानुयोगः, वचनानुयोगो यथेत्थंभूतमेकवचनमित्यादि, भावानामौदयिकादीनामनुश्रीधीरसुन्दरसू० आव०अवचर्णिः
योगो भावानुयोगः ॥१३२॥ उक्तोऽनुयोगः, साम्प्रतमनुयोगाननुयोगप्रतिपादकदृष्टान्तानाह।१५८॥
वच्छगगोणी १ खुज्जा २ सज्झाए ३ चेव बहिरउल्लावो ४ ।
गामिल्लए ५ वयणे सत्तेव य हुत्ति भावंमि ॥१३३॥ नामस्थापने सुगमे, द्रव्याननुयोगे तत्प्रसङ्गतो द्रव्यानुयोगे च वत्सगावावुदाहरण', गोदोहको यदि य: पाटलाया वत्सस्तं बहुलायां मुश्चति, बाहुलेयं पाटलाया ततोऽननुयोगः स्यात् , तस्य क्षीरस्य च विनाशो यदि पुनर्यो यस्यास्तं तस्या एव मुञ्चति ततोऽनुयोगः, तस्य च क्षीरादिप्राप्तिः, एवमिहापि यदि जीवलक्षणेन द्रव्येणाजीवं प्ररूपयति अजीवलक्षणेन वा जीवं तर्हि अननुयोगः, यतस्तं भावमन्यथा गृह्णाति, तेनार्थो विसंवदति, अर्थेन च विसंवदता दुग्धस्थानीयं चारित्र' विसंवदति, चारिशेण विना न मोक्षः, मोक्षाभावे दीक्षा निरथिका, जीवलक्षणेन जीवं प्ररूपयति, अजीवलक्षणेनाजीव', ततोऽनुयोगः, ततः कार्यसिद्धिः, तथा घविकलोविगमस्ततश्चरणवृद्धिस्ततो मोक्षः ।
॥१५८॥
Jain Education Intem
For Private & Personal use only