________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥९८॥
-
गृहीत्या श्रृंग्वलोमसो वामहस्तेन अंछमाणाणंति-आकर्षता मुंजीत पाटकादि विलिंपेतु तनु, ते मधुमथनं न शन्कुवन्ति, आक्रष्टुमिति वाक्यशेषः ॥७३॥
दोसोला बतीसा, सव्ववलेणं तु संकलनिबद्धं ॥
अंछति चक्वटि, अगडतडंमी ठियं संतं ॥७३॥ द्वौ षोडशकावित्यभिधानं वासुदेवाच्चक्रवर्तिनो द्विगुणऋद्विख्यापनार्थ', राजसहस्त्राणीति गम्यते, शेषं सुगमं प्राग्वत् । ॥७४॥
घित्तूण संकलं सो, वामगहत्येण अंछमाणाणं ॥ मुंजिज्ज व लिपिज्ज व, चक्कहरं ते न चायति ॥७४॥ जं केसवस्स उ बलं, तं दुगुणं होइ चक्वट्टिस्स ॥
तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा ॥७५॥ यत् केशवस्य तु बलं तद्विगुणं भवति चक्रवर्तिनः, ततः-शेषलोकबलाद् बला-बलदेवा बलवन्तः, केशवापेक्षया त्वर्द्धबलाः, निरवशेषवीर्यान्तरायक्षयादपरिमितं चलं येषां तेऽपरिमितबलाः जिनवरेन्द्राः ॥
गाथा
गाथा॥९८
Sain Education Internat
For Private & Personal use only