SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥९८॥ - गृहीत्या श्रृंग्वलोमसो वामहस्तेन अंछमाणाणंति-आकर्षता मुंजीत पाटकादि विलिंपेतु तनु, ते मधुमथनं न शन्कुवन्ति, आक्रष्टुमिति वाक्यशेषः ॥७३॥ दोसोला बतीसा, सव्ववलेणं तु संकलनिबद्धं ॥ अंछति चक्वटि, अगडतडंमी ठियं संतं ॥७३॥ द्वौ षोडशकावित्यभिधानं वासुदेवाच्चक्रवर्तिनो द्विगुणऋद्विख्यापनार्थ', राजसहस्त्राणीति गम्यते, शेषं सुगमं प्राग्वत् । ॥७४॥ घित्तूण संकलं सो, वामगहत्येण अंछमाणाणं ॥ मुंजिज्ज व लिपिज्ज व, चक्कहरं ते न चायति ॥७४॥ जं केसवस्स उ बलं, तं दुगुणं होइ चक्वट्टिस्स ॥ तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा ॥७५॥ यत् केशवस्य तु बलं तद्विगुणं भवति चक्रवर्तिनः, ततः-शेषलोकबलाद् बला-बलदेवा बलवन्तः, केशवापेक्षया त्वर्द्धबलाः, निरवशेषवीर्यान्तरायक्षयादपरिमितं चलं येषां तेऽपरिमितबलाः जिनवरेन्द्राः ॥ गाथा गाथा॥९८ Sain Education Internat For Private & Personal use only
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy