SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसूब आव० अवर्णिः ॥१७॥ गाथा-७ अपर्याप्तावस्थागं प्राग्भवविकाशीविषल विसंस्कारादाशीविपलब्धिमन्तो व्यवहियन्ते. ततः परं तु पर्याप्तावस्थायां संस्कारस्थापि निवृत्तिरिनिन सद्व्यपदेशभाजः, तेऽपि शापादिना परं व्यापादयन्ति तथापि न लश्विव्यपदेशः, भवनत्य यतथारूपमामयम्य सर्वसाधारणयात् , गुणप्रत्ययो हि सामर्थ्य विशेपो लब्धिरितिप्रसिद्धः, केवलिनश्च प्रसिद्धाः. मनोज्ञानिन इति मनःपर्याय ज्ञान विपुलमनिरूपं गृह्यते, ऋजुमतिरूपस्य प्रागेव गृहीतत्वात्. तत्र विपुलं बहुविशेपोपेत वस्तु मन्यते, गृहणातीत्यर्थः, पूर्वाणि धाग्यन्ति पूर्वधग-दशचतुर्दशपूर्व विदः, एते हि सर्वे चारणादयो लब्धिविशेषाः ।। ७० ॥ इह चाईचं चक्रवर्तित्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनार्थमाह सोलपरायसहरसा सव्ववलेणं तु संकलनिवद्धं ॥ अछति वासुदेवं अगरतमी ठियं संतं ॥७१॥ पोडश राजसहखाणि सर्वक्लेन, हस्त्यश्वस्थपदातिरूपेणान्वितानि श्राबलानियद्धं अच्छन्ति, देशीवचनमेतत् आकर्पतीत्यर्थः, अगडतटे-कृपतटे स्थितं सन्तम् ।। ७२ ।। धित्तण संकलं सो वामगहत्थेण अंछमाणाणं ॥ अँजिज्ज व लिंपिज्ज व महुभहणं ते न चायत्ति ॥७२॥ गाथा-७ ॥१७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy