SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दर० आव० अवचूर्णिः ॥ ११९ ॥ Jain Education International ऋषिभाषितानां च देवेन्द्रस्त्वादीनां १०. अनेकशो निर्युक्तेः क्रियायाश्वाभिधानं ग्रन्थान्तरविषयत्वात् समासच्या सरूपत्वाच्च शास्त्रारम्भस्यादुष्टमेव ॥ ८५॥ एतेसिं निज्जुर्ति वच्छामि अहं जिणोव सेणं । आहरणहेउ कारणपयनिवहमिणं समासेणं ॥ ८६ ॥ एतेषां श्रुतविशेषाणां नियुक्ति वक्ष्याम्यह जिनोपदेशेन नतु स्वपतीपिकया, कथं भूतां ? आहरण हेतु कारणपद निवहां हमाम्-अन्तस्तच्चतया निष्पनां संक्षेपेग, तत्र साध्यमाधनान्वयव्यतिरेक प्रदर्शनमाहरणं, दृष्टान्त इति भावः साध्ये सत्येव भवति साध्याभावे च न भवत्येवं साध्यधर्मान्वियव्यतिरेकलक्ष गो हेतुः हेतुमुल्लक्ष्य प्रथमं दृष्टान्ताभिधानं न्यायप्रदर्शनार्थ- क्वचिद्वेतुमनभिधाय दृष्टान्त एवोच्यते यथा “गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युरष्टम्भको धर्मास्तिका मत्स्यादीनां सलिलवत् " क्वचिद्धेतुरेव केवला न दृष्टान्तः, यथा " मदीयोऽयमश्वो विशिष्टचिह्नोपलब्ध्यन्यथाऽनुपपत्तेः " कारण - उपपत्तिमात्र', यथा निरुपमसुखः सिद्ध:, ज्ञानानाबाधप्रकर्षात् नात्राचिद्वदङ्गनादिलोके प्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति तत्र हणार्थीभिधायकं पदमाहरणपदं, एवमन्यत्रापि भाव्यं आहरणं च हेतुश्व कारणं च आहरणहेतुकारणानि तेषां पदानि आहरण हेतु कारणपदानि तेषां निवह:- संघातो यस्यां सौ तथाविधा तां ॥ ८६ ॥ यथोद्देशं निर्देश' इति न्यायादादौ अघि For Private & Personal Use Only गाथा - ८६ ।।११९ ।। www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy