________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥१३७॥
भन्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद्यथाप्रवृत्तकरणतो ग्रन्थिमासाद्याहदादिविभूतिदर्श नतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो, नाशेषलाभः ७। जल-यथा जल मलिनार्द्ध विशुद्धशुद्धभेदेन त्रिधा स्यात् एवं दर्शनमपि मिथ्यादर्शनादिभेदेनापूर्वकरणतस्त्रिधा करोति, भावना प्राग्वत् ८ । एवं वस्त्रदृष्टीन्तेऽपि भावना कार्या ९ ॥१०७||
अथ प्रासङ्गिकमुच्चते, एवं सम्यग्दर्शनलाभोत्तरकालं अवशेषकर्मणः पलयोपमपृथक्त्वस्थितिक्षयोत्तरकाल देशविरतिरवाप्यते, पुनः सख्येयेषु सागगेपमेषु चारित्रमुपशमणिः क्षपकणिश्च, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषत्पद्यमानस्याप्रतिपतितस्योत्कर्षतो द्रष्टव्या, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धा, उक्तश्च भाष्यकृता-"सम्मत्तंमि उ लद्र पलियपुहत्तण सावो हुज्जा । चरणोवसमखयाण सागरसंखत्तराहुति ॥१॥ एवं अपडिवडिए संमत्ते देवमणुअजम्मेस । अन्नयरसेढिवज्ज एगभवेण च सव्वाई ॥२॥" उक्तमानुषङ्गिकम् ।
. अथ यदुदयात्सम्यक्त्वसामायिकादिलाभो न स्यात् सजातो वाऽपैति, तानिहावरणभूतान् कपायानाह
गाथा-१०४
॥१३७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org