SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ गाथा-१०३ श्रीधीरसुन्दरसू० आव०अवणिः ॥१३०॥ ननु ज्ञानक्रिययोः सहकारित्वे सति कि केन स्वभावेनोपकुरुते ?, किमविशेषेण शिविकोद्वाहकवत् , उत भिन्नस्वभावतया गमनक्रियायां नयनचरणोदिबातवत् ? उच्यते, भिन्नस्वभावतया ॥१०२।। यत आह णाणं पयासगं सोहओ तवो संजमो य गुत्तिकरो । तिण्डंपि समाजोगे मोक्खो जिणसासणे भणिओ ॥१०३॥ ज्ञान प्रकाशकत्वेनोपकुरुते, तत्स्वभावत्वात् , गृहमलापनग्ने प्रदीपवत् , तपःसंयमौ क्रियाया एव भेदो, तत्र तपः शोधकत्वेनोपकुरुते, तत्स्वभावत्वात् , गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत् , संयम-आश्रवद्वारविरमणरूपः, चशब्दः पृथग्ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्तृवावधारणार्थः, गुप्तिकरः, आगन्तुक कर्मकचवरनिरोधक इत्यर्थः, गृहशोधने पवनप्रेरितकचवरनिरोधेन वातायनादिस्थगनवत् , त्रयाणामेव, अपिरवधारणे, संभावने वा, किं संभावयांत ? त्रयाणामपि निश्चयतः क्षायिकाणां, नतु क्षायोपशमिकानामपि, समायोगेसंयोगे सति मोक्षः-अशेषकर्मक्षयलक्षणः, ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यागमो विरुध्यते, सम्यग्दनिमन्तरेगोन.लक्षणज्ञानादित्रयादेव मोक्षोक्तेः, उच्यते, तस्य ज्ञानरूपत्वाद्रुचिरूपत्वाज्झानान्तर्भावाददोषः॥१३॥ अथयत्प्रागुक्त 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्तोति मोक्षमिति प्रतिज्ञासूत्र, तौव सूत्रस्वचितः खल्वयं ॥१३०॥ originelibrary.org Jain Education Intel For Private & Personal Use Only
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy