________________
श्री धीरसुन्दरम् ० आव अवचूर्णि ||६८||
Jain Education Inter
प्रज्ञापनायामुत्कृष्टप्रदेशिकस्कन्धोऽष्टस्पर्शः पठ्यते, अचित्त महास्कन्धः पुनश्चतुःस्पर्शः एव तस्मात्प्रज्ञापनोक्तस्थित्यादिवैषम्यभाजाष्ट स्पर्शाचान्येऽप्युत्कृष्टप्रदेशिकाः स्कन्धाः सन्तीति नियमतः प्रतिपत्तव्यम् ||४०|| इह प्राक् तैजसभाषाद्रव्याणामपान्तराले गुरुलघु अगुरुलघु च जघन्यावधिप्रमेयं द्रव्यमुक्त, जघन्यावधिश्च द्विधा गुरुलघुद्रव्यारब्धोऽगुरुलघुद्रव्यान्धव, तत्र गुरुलघुद्रव्यारन्धच कोऽपि तान्येव तैजसप्रत्यासन्नानि गुरुलघुद्रव्याणि दृष्ट्वा विध्वंसमापद्यते यस्तु विशुद्धिमासादयन् प्रवर्द्धते सोऽधस्तनानि तान्येव गुरुलघून्यौदारिकादिद्रव्याणि दृष्ट्वा ततोऽधिकतरां विशुद्धिमासादयन् क्रमेणैवागुरुलघूनि भाषाद्रव्याणि पश्यति, अगुरुलघुद्रव्य समारब्धोऽपि कश्चिदू दि वर्द्धमान इतराण्यपि तत्कालं गुरुलघून्यौदारिकादीनि पश्यति, तत्र किं गुरुलघु किंवा अगुरुलघु इति शङ्कायां तत्स्वरूपप्रतिपादनार्थमाहओरालिअवेउव्विअआहारगतेअ गुरुलहू दव्वा ।
कम्मगमणभासाई, एआइ अगुरुलहुआई ||४१||
औदारिकवैक्रियाहारक तैजसद्रव्याणि अपराण्यपि तैजसद्रव्यप्रत्यासन्नानि तदाभासानि बादररूपत्वाद् गुरुलघूनि - गुरुलघुस्वभावानि, कार्मणमनेाभाषाद्रव्याणि तु आदिशब्दात् प्राणापानद्रव्याणि भाषाद्रव्यावर्त्तीनि भाषाभासानि अपराण्यपि च परमाणुद्वद्यणुकादीनि व्योमादीनि च एतानि चागुरुलघूनि अगुरुलघुस्वभावानि, अथवा भावार्थे उच्यते, इह व्यवहारचतुर्धा द्रव्यमिच्छति, तद्यथा - अधोगमनस्वभवं गुरुकं लेष्ट्वादिवत् ऊर्ध्वगतिस्वभावं घु
For Private & Personal Use Only
गाथा - ४१
॥६८॥
ainelibrary.org