________________
श्रीधीरसुन्दरसू०
च असत्यामृषा, आसां च स्वरूपमुदाहरणयुक्तं प्रज्ञापनासूत्राद् ज्ञेयं, नन्वौदरिकादिर्गहणाति मुश्चति भाषामित्युक्तं, तत्र आव०अवचूणिः || सा मुक्ता सति उत्कर्षतः कियत्क्षेत्रं व्याप्नोति ? उच्यते सकलमेव लोकं, यद्येवं तर्हि-- । २७॥
कइहि समएहि लागो, भासाइ निरंतरं तु होइ फुडो ।
लोगस्स य कइभागे, कइभागो होइ भासाए ॥१०॥ 'कइहि मित्यादिसूत्रं, अयं सूत्रतः संबंधः, अथवाऽर्थतः, ननु यद् द्वादशयोजनेभ्यः परतो न शृगोति शब्द. मंदपरिणामत्वाद्रव्याणामित्युक्तं, तत्र कि परतोऽपि द्रव्याणामागतिरस्ति, यथा च विषयाभ्यन्तरे नैरंतर्येण तद्वासनासामर्थ्य एवं बाहिरप्यस्ति उत नेत्युच्यते, अस्ति, केषांचित् कृत्स्नलोकव्याप्तेः, यद्येवं तर्हि 'काहिं' कतिमिः समय- | लोकश्चतुर्दशरज्वात्मकः क्षेत्रलोको गृह्यते ?, भाषया निरंतन्तरमेव भवति स्पृष्टो-व्याप्तः, पूर्ण इत्यर्थः--
चउहिं समएहि लोगो, भासाइ निरंतर तु होइ फुडा ।
लोगस्त य चरमंते, चरमंतो होइ भासाए ॥११॥ लोकस्य च कतिभागे कतिभागो शवति भाषायाः ?, अत्रोच्यते, चतुर्भिः समयैर्लोको भाषया निरंतरमेव भवति स्पृष्टो-व्याप्तः, कि सर्वथैव भाषया उत विशिष्टया ? उच्यते, विशिष्टया कथम् ? इह कश्चिद्वक्ता मंदप्रयत्नः कश्चिन्महाप्रयत्नः तत्राद्यो यथारूपाणि शब्दद्रव्याणि गृहीत्वांस्तथारूपाण्येवाभिन्नानि जातमन्दशब्दपरिणामानि निसृजति, तानि
गाथा-१०-१
॥२७|
Jain Education international
For Private & Personal use only
www.jainelibrary.org