SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० च असत्यामृषा, आसां च स्वरूपमुदाहरणयुक्तं प्रज्ञापनासूत्राद् ज्ञेयं, नन्वौदरिकादिर्गहणाति मुश्चति भाषामित्युक्तं, तत्र आव०अवचूणिः || सा मुक्ता सति उत्कर्षतः कियत्क्षेत्रं व्याप्नोति ? उच्यते सकलमेव लोकं, यद्येवं तर्हि-- । २७॥ कइहि समएहि लागो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य कइभागे, कइभागो होइ भासाए ॥१०॥ 'कइहि मित्यादिसूत्रं, अयं सूत्रतः संबंधः, अथवाऽर्थतः, ननु यद् द्वादशयोजनेभ्यः परतो न शृगोति शब्द. मंदपरिणामत्वाद्रव्याणामित्युक्तं, तत्र कि परतोऽपि द्रव्याणामागतिरस्ति, यथा च विषयाभ्यन्तरे नैरंतर्येण तद्वासनासामर्थ्य एवं बाहिरप्यस्ति उत नेत्युच्यते, अस्ति, केषांचित् कृत्स्नलोकव्याप्तेः, यद्येवं तर्हि 'काहिं' कतिमिः समय- | लोकश्चतुर्दशरज्वात्मकः क्षेत्रलोको गृह्यते ?, भाषया निरंतन्तरमेव भवति स्पृष्टो-व्याप्तः, पूर्ण इत्यर्थः-- चउहिं समएहि लोगो, भासाइ निरंतर तु होइ फुडा । लोगस्त य चरमंते, चरमंतो होइ भासाए ॥११॥ लोकस्य च कतिभागे कतिभागो शवति भाषायाः ?, अत्रोच्यते, चतुर्भिः समयैर्लोको भाषया निरंतरमेव भवति स्पृष्टो-व्याप्तः, कि सर्वथैव भाषया उत विशिष्टया ? उच्यते, विशिष्टया कथम् ? इह कश्चिद्वक्ता मंदप्रयत्नः कश्चिन्महाप्रयत्नः तत्राद्यो यथारूपाणि शब्दद्रव्याणि गृहीत्वांस्तथारूपाण्येवाभिन्नानि जातमन्दशब्दपरिणामानि निसृजति, तानि गाथा-१०-१ ॥२७| Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy