SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दरसू० आव० अवचूर्णिः ||२५|| Jain Education International गृह्णाति कायिकेनैवेत्यादि तत्र काथिको योगः पञ्चधा, औदारिकवैक्रियाहारकतै जसकार्मणभेदात् ततः किं पञ्चप्रकारेणापि गृहणाति आहोश्विदन्यथेत्याशङ्कासम्भवे तदपनोदार्थमिदमाह - तिविहंमि सरोरंमि, जीवपएसा हवंति जीवस्स । जेहि उ गिण्हड़ गहणं, तो भासइ भासओ भासं ॥ ८॥ त्रिविधे - त्रिप्रकारे शरीरे औदारिकाहरकवैक्रियशरीराणामन्यतरस्मिन्नित्यर्थः, जीवस्य प्रदेशा जीवप्रदेशाः इत्थमुच्यमाने भिक्षोः पात्रमित्यादौ पष्ठथा भेदेऽपि दर्शनान्माभूद् भिन्नप्रदेशतया शिष्याणामप्रदेशात्मसम्प्रत्ययोत आह जीवति जीवस्यात्मभूता भवन्ति, अनेन निष्प्रदेश जीववाद निरासमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयवसंसर्गभावप्रसक्तेः, यै जीवप्रदेशैः किं करोतीत्याह - यैस्तु गृह्णाति तु विशेषणार्थः, कि विशिनष्टि ?, न सर्वदेव गृह्णाति किन्तु तत्परिणामे सतीति, किं गृहणाति ? गृह्यत इति ग्रहणं - शब्दद्रव्यसमूहमित्यर्थः, ततो गृहीत्वा भाषते -वि भाषको भाषण क्रिया विशिष्ट इत्यर्थः अनेन निष्क्रियात्मवादव्यच्छेदमाह, सति तस्मिन्निष्क्रियत्वेनाप्रच्युतानुत्पन्न स्थिरेकरूपत्वाद्भाषणाभावप्रसवतेः, किं भाषत इत्याह-भाष्यत इति भाषा तां ननु ततो भाषते भाषकः इत्यनेन गतार्थत्वात् भाषाग्रहणमतिरिच्यते, न अभिप्रायापरिज्ञानात् इह भाग्यमाणैव भाषोच्यते, न पूर्वं न पश्चादित्यस्यार्थस्य ख्यापनायादुष्टमेव यदुक्त:-- त्रिविधं शरीरं यद्गतैर्जीवप्रदेशैर्वागद्रव्याणि गृहीत्वा भाषको भाषत इति, तत्र न ज्ञायते कतमत् त्रैविध्य For Private & Personal Use Only. गाथा-८ ॥२५॥ www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy