________________
गाथा-८९
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१२॥
निर्णययुक्ताः नियुकाः निश्चिता इत्यर्थः, ये ते प्रसिद्धाः अर्थाः सूत्रोक्ता जीवादयः पदार्था यद्यस्माद् बद्धा-गाथात्वेन ग्रथितास्तेनेय भाति नियुक्तिः, नियुक्तानां सुने प्रथममेव सम्बद्वानां सतामर्थानां व्याख्यारूपा युक्तिः-योजनं. युक्तशब्दलोपानियुक्तिः, ननु यदि सूत्र सम्बद्धाः सन्ति ततः किमनया? उच्यते, यद्यपि सूत्रो सम्बद्वाः सन्ति तथापि सूत्रो नियुक्तानपि अर्थान् विभापितु-व्याख्यातु सूत्रपरिपाटी-मूत्रपद्धतिः, एषयतीव की, एपयति-प्रयोजयति, इयमत्रभाश्ना-अप्रतिबुद्धयमाने श्रोतरि गुरु तदनुग्रहार्थ सूत्रपरिपाट्येक विभाषितुमेषयति इञ्छत मां प्रति दायितुमितीत्य प्रयो त्यतीव, व्याख्या च नियुक्तिरित्यतः पुनर्योजन मित्थमदोषायैव, यदुक्तं'अर्थ पृथक्त्वस्य तैः कथितस्येति तीर्थ करगणधरैः ॥८॥ इदानीं तेपामेव सम्पदतिशयप्रतिपादनार्थ गाथाद्वयमाह --
तवनियमनाणरक्खं आरूढो केवली अमियनाणी ।
तो मुयइ नाणवुट्टि भवियजणविबोहणट्ठाए ॥८९॥ रूपको नामात्रालङ्कारः, तत्र वृक्षो द्विधा-तत्र द्रव्यवृक्षः प्रधानतरुः कल्पवृक्षः, यथा तमारुह्य कश्चिद्गन्धादि गुणसमन्वितानां कुसुमानां सञ्चय कृत्वा तदधोभागवत्तिनां पुरुषाणां तदारोहणासमर्थानामनुकम्पया कुसुमानि
॥१२॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org