________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥१२२॥
गाथा-९०-९
निसृजति, तेऽपि च भूपातरजोगुण्डनभयोत् विमलविस्तीर्णपटैः प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुजानाः परेभ्यश्चो. पकुर्वाणाः सुखमाप्नुवन्ति, एवं भाववृक्षेऽपि सर्वमिदमायोज्य, तपश्च नियमश्च ज्ञान च तपोनियमज्ञानानि तान्येव वृक्षः तः, तत्र तपः-अनशनादि द्वादशधा नियमः-इन्द्रियसंयमः, इन्द्रियाणि श्रोत्रादीनि, नोइन्द्रियाश्च कषायाः, ज्ञान मिह केवल-सम्पूर्ण गृह्यते, इत्थंरूप वृक्षमारूढः, तत्र ज्ञानस्य सम्पूर्णासंपूर्णरूपत्वादाह-केवल-सम्पूर्ण ज्ञानमस्यास्ति इति केवली, अयं श्रुतकेवल्यादिगपि स्यादतस्तन्निरासाय अमितज्ञानीति विशेषणं, ततो वृक्षात् मुञ्चति, ज्ञानवृष्टि, 'कारणे कार्योपचारात्' ज्ञानकारणभूतशब्दकुसुमवृष्टिं भव्यजनविबोधनार्थम् ॥८९ ॥
तं बुद्धिमएण पडेण गणहरा गिहिउ निरवसेसं ।
तित्थयरभासियाइं गंथंति तओ पवयणट्ठा ॥१०॥ तां ज्ञानकुसुमवृष्टिं बुद्धिमयेन-बुद्धधात्मकेन पटेन गणधरा गौतमादयो ग्रहीतु'-आदातु निरवशेषांसम्पुर्णा, गणभृतां बीजादिबुद्धित्वात् , ततः किं कुर्वन्ति ?, तीर्थकरभाषितानि कुसुमकलपानि अन्ति, विचित्रकुसुममालावत् , प्रवचन-द्वादशाङ्ग तदर्थ कथमिद भवेदित्यर्थः, प्रवचनं संघस्तदर्था वा ॥९०॥ प्रयोजनान्तरमाह
घित्तुं च सुहं सुहगणणधारणा दाउ पुच्छिउं चेव । एएहि कारणेहिं जोयंति कयं गणहरेहिं ॥९१॥
॥१२२।।
For Private & Personal Use Only
www.jainelibrary.org
n
en