SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचणिः ॥१८१॥ पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥१५५॥ प्रथमोऽत्र विमलवाहनः. १, चक्षुष्मान् २, यशस्वी ३, चतुर्थोऽभिचन्द्रः ४, पञ्चमः प्रसेनजित् ५, षष्ठो मरूदेवः ६, सप्तमो नाभिरिति ७ ॥१५५ । अथ प्रमाणद्वारार्थमाह णव धणुसया य पढमो अट्ठ य सत्तद्धसत्तमाइं च । छच्चेव अद्धट्ठा पंचसया पण्णवीसं तु ॥१५६॥ नवधनुः शतानि प्रथमः, अष्टौ च २, सप्त ३, अद्धमप्तमानि च ४, षडेव ५, अर्द्धषष्ठानि ६, सर्वत्र शतशब्दो योज्यः, पशञ्चतानि पञ्चविंशति च ७, अन्येऽन्त्यपादमेवं पठन्ति-पञ्चशतानि पञ्चविंशत्यधिकनि, ॥१५६।। अथ संहननसंस्थाने आह वज्जरिसहसंघयणा समचउरंसा य हंति संठाणे । वणंपि य वुच्छामि पत्तेयं जस्स जो आसी ॥१५७॥ वर्षभसंहननाः सर्व एव : समचतुरस्राश्च भवन्ति संस्थानविषये निरुप्यमाणे, अथ वर्णद्वारसंबन्धमाहवर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीत् ॥१५७॥ गाथा-१५५ ५६-५७ ॥१८॥ 4 Sain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy