SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरम् ० आव ० अवचूर्णि 1182011 Jain Education International अवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव । क. लगया इह भरहे हत्थी मणुओ अ आयाया ॥ १५३॥ सिणेहकरणं गयमारुहणं च नामणिफत्ती । परिहाणि गहि कलहो सामत्थण विन्नवण हति ॥ १५४ ॥ द विमलवाहन इति, 'सामत्थण 'त्ति देशी अपरविदेहे द्वौ वणिग्वयस्यावभृतां एकेा मायी अपरश्च ऋजुरेव, तौ कालगताविह इह भरते आयात, मायी हस्ती जातः इतरा मनुष्यश्च हस्ती मनुष्य वातावित्येतेन जन्मद्वार प्रतिपादितं ज्ञेयं, दट्ठ- दृष्टवा परस्परस्नेहकरणं गजारोहणं च नामनिर्वृत्तिः, विमलं वाद्दनं- हस्तिलक्षणमस्य जातमिति गच्छता च कालेन कल्पद्रुमाणां परिहाणिः, ततः प्रभूता-प्रभूततरागृद्धिः ततः कलहः, वचनः पर्यालोच मुच्यते, ततो विमलवाहास्य विज्ञापयामास, तैरपि अधिपति चक्रे, स च तेषां दण्डं चकार'हा' इति, ततेा हकार नीतिप्रवृत्तिः, स च जातजातिस्मृतिः, तस्य चन्द्रयशाः प्रिया. तयोर्युग्मं जातं एवं क्रमेणैकस्मिन् वंशे सप्तकुलकरा उत्पन्नाः, पूर्वभवाथ कुलकराणां प्रथमानुयोगतो ज्ञेयाः, जन्म पुनरिदेव सर्वेषां द्रष्टव्यं गतं जन्मद्वारम् || १५३ - १५४ ॥ अथनामद्वारमाह For Private & Personal Use Only गाथा- १ 186911 www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy