SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥१७९|| अस्यामवस पिण्यां वर्तमानायां या तृतीयसमा-सुषमदुष्पमाभिधाना तस्यां यः पश्चिमभागस्तस्मिन् पलयोपमाष्टभागे शेषे तिष्ठति सति कुलकरोत्पत्तिरभृदिति वाक्यशेषः ॥१५०।। कुत्रक्षेत्रे इत्याह अद्धभरहमज्झिल्लुतिभागे गंगासिंधुमज्झमि ।। इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सत्त ॥१५१॥ अद्धभातमध्यत्रिभागे गङ्गासिन्धुिमध्येऽत्र बहुमध्यदेश, नतु पर्यन्तेषु, वैतादयपर्वतादारतो ग्राह्यमद्ध भरतम् ॥१५१|| पुन्वभवकुलगराणं उसमजिणिंदस्स भरहरण्णो अ । इक्खागकुलुप्पत्ती णेयधा आणुपुबीए ॥१॥ इयं गाथाऽन्यकर्त की अव्याख्याता च पुवभवजम्मनामं पमाणं संघयणमेव संठाणं । वणित्थियाउ भागा भवणावाओ य णीई य ॥१५२॥ कुलकराणां पूर्वभवा वक्तव्याः, जन्म नाम प्रमाणानि संहननं च, एवः पूग्णार्थः, वर्णाः स्त्रियः आयुः भागाः कम्मिन् वयोमागे कुलकरत्व जातं ?, भवनेषूपपातो. भवनापपातश्च, भवनग्रहणं भवनपतिनिकायेषु उपगातो, नान्योति दर्शनार्थ, नीतिश्च-हकारादिः ॥१५२।। तत्र प्रथमदारमाह गाथा-१५ १५ ॥१७९॥ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy