SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवणिः | १८२॥ गाथा-१५८ १५९-६० चक्खुम जसमं य पसेणइअं एए पिअगुवण्णाभा । अभिवंदा ससिगोरो निम्मलकणगप्पभा सेसा ॥१५८॥ चक्षष्मान् यशस्वी च प्रसेनजिच्च एते निशुवर्णाभाः, नीलवर्णा इत्यर्थः, अभिचन्द्रः शशिवगौरः, निर्मलकनकामाः शेषास्त्रयः ॥१५८॥ अथ स्त्रीद्वारमाह चंदजसचंदकंता सुरूव पडिरूव चक्खुकंता य । सिरिकंता मर.देवी कुलगरपत्तीणनामाई ॥९५९।। चन्द्रयशा १ चन्द्रकान्ता २ सुरुपा ३ प्रतिरुपा ४ चक्षुःकान्ता च ५ श्रीकान्ता ६ मरुदेवी ७,. कुलकरपत्नीनां नामानि ॥१५९॥ संघयणं संठाणं उच्चतं चेव कुलगरेहि समं । वण्णेण एगवण्णा सव्वाआ पियंगुवण्णाओ ॥१६०॥ संहननं संस्थानमुच्चस्त्वं चैव कुलकरैरात्मीयैः सम-अनुरूपं आसां कुलकरस्त्रीणां, किन्तु प्रमाणेनेषन्यूना इति सम्प्रदायः, तथापीपदन्यत्वान भेदाभिधानं, वर्णेनैकवर्णाः सर्वाः प्रिय गुवर्णाः ॥१६०।। अथायूारमाह ॥१८२।। Jain Education Inte! For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy