________________
श्रीधीरसुन्दरसू० आव अवणिः |
१८२॥
गाथा-१५८ १५९-६०
चक्खुम जसमं य पसेणइअं एए पिअगुवण्णाभा ।
अभिवंदा ससिगोरो निम्मलकणगप्पभा सेसा ॥१५८॥ चक्षष्मान् यशस्वी च प्रसेनजिच्च एते निशुवर्णाभाः, नीलवर्णा इत्यर्थः, अभिचन्द्रः शशिवगौरः, निर्मलकनकामाः शेषास्त्रयः ॥१५८॥ अथ स्त्रीद्वारमाह
चंदजसचंदकंता सुरूव पडिरूव चक्खुकंता य ।
सिरिकंता मर.देवी कुलगरपत्तीणनामाई ॥९५९।। चन्द्रयशा १ चन्द्रकान्ता २ सुरुपा ३ प्रतिरुपा ४ चक्षुःकान्ता च ५ श्रीकान्ता ६ मरुदेवी ७,. कुलकरपत्नीनां नामानि ॥१५९॥
संघयणं संठाणं उच्चतं चेव कुलगरेहि समं ।
वण्णेण एगवण्णा सव्वाआ पियंगुवण्णाओ ॥१६०॥ संहननं संस्थानमुच्चस्त्वं चैव कुलकरैरात्मीयैः सम-अनुरूपं आसां कुलकरस्त्रीणां, किन्तु प्रमाणेनेषन्यूना इति सम्प्रदायः, तथापीपदन्यत्वान भेदाभिधानं, वर्णेनैकवर्णाः सर्वाः प्रिय गुवर्णाः ॥१६०।। अथायूारमाह
॥१८२।।
Jain Education Inte!
For Private & Personal use only
www.jainelibrary.org