SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दसू. आव० प्रवचणि ॥२१॥ णीई हक्काराई सत्तविहा अहय सामभेआई १३ । जुद्धाइ बाहुजुद्धाइआइ वटाइआणं वा १४ ॥१६॥ (मू०भा०) हक्कारादिका नीतिः सप्तधा-इक्कारः मक्कारः धिक्कारः परिभाषणा मण्डलीबन्धः वारकप्रक्षेपः महापराधे छविच्छेदः, एता विमलवाहनादारभ्य भरतकालं पर्यन्त कृत्वा यथायोगं प्रवृत्ता, अथवा साममेदादिका चतुष्प्रकारा, साम-मेद-दण्ड-उपप्रदानं, एषा चतुर्विधापि भगवत्काले समुत्पन्ना, युद्धानि-बाहुयुद्धादीनि यद्वा वर्तिकादीनां, उभयान्यपि तदा प्रवृत्तानि ॥१६॥ ईसत्थं धणुवेओ १५ उवासणा मंसुकम्ममाइया १६ । गुरूरायोईणं वा उवासणा पज्जुवासणया ॥१७॥ (मू०भा०) इषुशास्त्र-धनुर्वेदः, स च तदैव राजधर्मे प्रावतत, उपासना-मश्रुकर्तनादि नापितकर्म तदैव जात', यद्वा उपासना गुरुरा नादीनां पर्युपासना सापि तदैव प्रवृत्ता ॥१७॥ रोगहरणं तिगिच्छा १७ अत्यागमसत्थमत्थसत्यंति १८ । निअलाइजमा बंधो १९ घाओ दंडाइत्ताडणया २० ॥१८॥ (मू०भा०) भा. गाथ १७-१८ ॥२११ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy