________________
श्रीधीरसुन्दसू. आव० प्रवचणि ॥२१॥
णीई हक्काराई सत्तविहा अहय सामभेआई १३ ।
जुद्धाइ बाहुजुद्धाइआइ वटाइआणं वा १४ ॥१६॥ (मू०भा०) हक्कारादिका नीतिः सप्तधा-इक्कारः मक्कारः धिक्कारः परिभाषणा मण्डलीबन्धः वारकप्रक्षेपः महापराधे छविच्छेदः, एता विमलवाहनादारभ्य भरतकालं पर्यन्त कृत्वा यथायोगं प्रवृत्ता, अथवा साममेदादिका चतुष्प्रकारा, साम-मेद-दण्ड-उपप्रदानं, एषा चतुर्विधापि भगवत्काले समुत्पन्ना, युद्धानि-बाहुयुद्धादीनि यद्वा वर्तिकादीनां, उभयान्यपि तदा प्रवृत्तानि ॥१६॥
ईसत्थं धणुवेओ १५ उवासणा मंसुकम्ममाइया १६ ।
गुरूरायोईणं वा उवासणा पज्जुवासणया ॥१७॥ (मू०भा०) इषुशास्त्र-धनुर्वेदः, स च तदैव राजधर्मे प्रावतत, उपासना-मश्रुकर्तनादि नापितकर्म तदैव जात', यद्वा उपासना गुरुरा नादीनां पर्युपासना सापि तदैव प्रवृत्ता ॥१७॥
रोगहरणं तिगिच्छा १७ अत्यागमसत्थमत्थसत्यंति १८ । निअलाइजमा बंधो १९ घाओ दंडाइत्ताडणया २० ॥१८॥ (मू०भा०)
भा. गाथ १७-१८
॥२११
Jain Education international
For Private & Personal use only
www.jainelibrary.org