________________
श्रीधीरसुन्दरसू० आव०अवचणि
॥२१०॥
भरहस्स रूवकम्म ८ नराइलक्खणमहोइ बलिणा ९ ।
माणुम्माणवमाणप्पमाणगणिमाइवत्थूणं १०॥१४॥ रूपं-काष्ठकर्मपुस्तकम्र्मेत्यादि भरतस्योपदिष्टं, नरादिलक्षणमथोदित बाहुबलिनः उदितमुक्त, वस्तूनां मानोन्मानावमानप्रमाणगणितानि, मानं द्विधा-धान्यमानं रसमानं च, तत्र धान्यमानं रसमानं च, तत्र धान्यमानं सेतिकादि, मेयस्य रसस्य कर्षादि. उन्मान गणस्य पूगीफलादेः, अत्र पुजे दश सहसाः सन्ति इत्यादि, उन्मानं-तोल्यं इयन्ति पलानि हस्तादि वा प्रमाणं, परिच्छेद इयद्वर्णमिदं स्वर्ण, ईयत्पानीयमिद रत्न', गणितमेकादि प्रागु.., एवंरूपं पञ्चप्रकारमपि मानं भगवति राज्यमनुशाशति भगवदुपदेशेन प्रवृत्तम् ॥१४॥ पोतद्वारमाह
मणिआई दोराइसु पोआ तह सागरंमि वहणाई ११ ।
ववहारो लेहवणं कज्जपरिच्छेदणत्थं वा १२ ॥१५॥ (मू०भा०) . ये मणिकादयः आदिशब्दात् मुकाफलादयः दवरकादिषु लोकेन प्रोताः क्रियन्ते तदा तत् पकर्षेण उतनप्रोतं तदा प्रवृत्तं, अथवा पोता नाम सागरे वहनानि-प्रवहणानि, तान्यपि प्रवृत्तानि. व्यवहारो नाम विसंवादे सति राजकुल करणे गत्वा निजनिजभाषालेख पनलक्षगः कार्यपरिच्छेदनार्थ वा पणमुक्तिलक्षणः स उभयरूपोऽपि तदा प्रवृत्तः ॥१५||
भा. गार
१४-१
॥२१॥
Jain Education Internata
For Privale & Personal use only
www.jainelibrary.org