________________
श्री धीरसुन्दरसू० ओव० अवचूर्णिः
॥८८॥
Jain Education Intern
दव्वाओ असंखिज्जे, संखेज्जे आवि पज्जवे लहइ ।
दो पज्जवे दुगुणिए, लहइ य एगाउ दव्वाउ ॥ ६४ ॥
परमाण्वादि द्रव्यमेकं पश्यन्नवधिज्ञानी द्रव्यात्सकाशात् तत्पर्यायानुत्कर्षतोऽसंख्येयान् मध्यमतः संख्ये याश्वापि लभते पश्यतीत्यर्थः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ लभते चैकस्माद्रव्यात्, इदमुक्त' भवति -- सामान्यतो वर्णगन्धरसस्पर्शलक्षणांश्चतुरः पर्यायानेकस्मिन् द्रव्ये पश्यति, नत्वेकगुणकालादीन् बहनिति, अनन्तांच पर्यायानुत्कर्षतोऽपि न प्रेक्षते एकद्रव्यगतान् अनन्तेषु द्रव्येषु समुदितेष्वनन्तांस्तान् पश्यत्येव ॥ ६४ ॥ गतं सप्रसङ्ग उत्पादप्रतिपातद्वारम् ।
इदानीं ज्ञानदर्शन विभङ्गलक्षणं द्वास्त्रयं युगपदमिधित्सुराह -
सागारमणागरा, ओहिविभंगा जहण्णगा तुल्ला । उवरिमगवेज्जेसु उ, परेण ओही असंखिज्जो ॥६५॥
इह योऽवधिर्विशेषग्राहकः स साकारः, स च सम्यग्दृष्टेः ज्ञानमित्यभिधीयते स एव मिथ्यादृष्टेर्विभङ्गः, यः पुनः सामान्यग्राहकोऽवधिः विभङ्गो वा सोऽनाकारः, स च दर्शनं तत्र साकारानाकाराववधिविभङ्गौ जघन्यकादारभ्य तुल्यौ भवतः, लोकपुरुषग्रीवाभवानि ग्रैवेयकानि, उपरिमाणि च तानि ग्रैवेयकाणि च उपरिमग्रैवेयकाणि
For Private & Personal Use Only
गाथा - ६४
गाथा - ६५
॥८८॥
ainelibrary.org