SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरमू० आव० अवचूर्णिः ||८९" तेषु यावत् , तुरेतद्विशिनष्टि-नारकभवनपतिदेवेभ्य आरभ्य तियङ्मनुष्यवर्जमुपरिवेयकेषु यावत् साकारानाकाराववधिविभङ्गो तुलयो, इयं भावना नारकभवनपत्यादयश्चोपरितनग्रेवेयकविमानवासिपर्यन्तादेवा ये ये जघन्यतुलयस्थितयो मध्यमतुल्यस्थितय उत्कृष्टतुल्यस्थितयो वा तेषां तेषामवधिविभङ्गज्ञानदर्शने क्षेत्रकालरूपी विषयावधीकृत्य परस्परतस्तुल्ये, नतु द्रव्यभावविषयौ, तावङ्गीकृत्य तुल्यस्थितिकानामपि सम्यग्दर्शन विशुद्धतपःकर्मादिकं च प्राग्भवगतं कारणं प्रतीत्यातिदूरं तुलयताऽभावात् , अवेयकविमानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिः ज्ञानदर्शनरूपो भवति, नतु विभङ्गज्ञानं, मिथ्यादृष्टिनां तत्रोपपाताभावात् , स च क्षेत्रतः कालतश्चासंख्येयो भवति, द्रव्यभावैस्त्वनन्तविषयः, इह तिर्यछमनुष्याणां तुलयस्थितीनामपि क्षयोपशमतीवमन्दतादिकारणवैचित्र्यात् क्षेत्रकालविषययोरप्यवधिविभङ्गज्ञानदर्शनयोविचित्रता, न पुनस्तुलयतैवेतीह तद्वर्जनं ९-१०-११ ॥६५॥ गतं ज्ञानादिद्वारम् । अथ देशद्वारममिधित्सुरिदमाह णेरड्यदेवतित्थंकरा य ओहिस्सअवहिरा हुंति । पोसंति सब्बओ खलु, सेमा देसेण पासंति ॥६६॥ नरयिकाश्च देवाश्च तीर्थकगश्च नरयिकदेवतीर्थकराः, चोऽवधारणे भिन्नक्रमश्च, अवधेः अवधिज्ञानस्याबाह्या __ एव अवध्युपलब्धक्षेत्रस्यान्तर्वत्तिनः, न कदाचनापि बाह्या भवन्तीत्यर्थः, सर्वतोऽवभासकत्वात्तदवधेः, प्रदीपवत् , गोथा-६६ १८९|| Weibo Jain Education International For Private & Personal use only
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy