________________
श्रीधीरसुन्दरसू० आव अवचर्णिः ।१८६।।
गाथा-१६६ १६७-६८
हस्तिनः सप्तापि षट् च त्रियो नागकुमारेधूपपन्नाः, अन्ये ब्याचक्षते-हस्ती एकः षट् च खियो नागकुभारेषु, शेषैर्नाधिकार इति, एका सिद्धि प्राप्ता मारुदेवी नामेः पत्नी ॥१६६॥ अथ नीतिद्वारमाह--
हक्कारे मक्कारे धिक्कारे चेव दंडनीईओ ।
वुच्छं तासि विसेसं जहकमं आणुपुब्बीए ॥ १६७ ॥ हक्कारमकाधिक्काराश्चैव दण्डनीतयो वर्तन्ते, वक्ष्ये तासां विशेष यथाक्रम-या यस्येति आनुपूर्व्यापरिगट्या ॥१६७।।
पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया ।
पंचमढुस्स य सत्तमस्स तइया अभिनवा उ ॥१६८ ॥ प्रथमद्वितीययोः कुलकरयोः प्रथमा हक्काराख्या, तृतीयचतुर्थयोरभिनवा द्वितीया मकाराख्या, स्वल्पापराधे प्रथमा, महापराधे द्वितीया इति साऽभिनवा, पञ्चमष्ठपष्ठयोः सप्तमस्य च तृतीयाभिना तूत्कृष्टा, द्वितीया मध्यमा, आद्या जघन्या, तिस्रोपि लघुमध्यमोत्कृष्टापरायेषु ॥१६८।।
॥१८॥
Jain Education Intel
For Privale & Personal use only