________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥१८७॥
सेसा उ दंडनीई माणवगनिहीओ होति भरहस्स ।
उसभस्स गिहावासे असकओ आसि आहारो ॥१६९ ॥ शेषा तु दण्डनीतिः चारकच्छविच्छेदलक्षणा भरतस्य माणवकनिधेः सकाशाद्भवति, इयमत्र भावनाकोपाविष्करणे नरे इतः स्थानान्मा यासीरित्येवं यत्परिभाषगं, यश्च मण्डलिबन्धो यथा नोऽस्मात्प्रदेशाद्गन्तव्यमित्येवंरुपे द्वे दण्डनीती ऋषभस्वामिना प्रवर्तिते, वर्तमानक्रियाभिधानमिह क्षेत्रे सर्वावसर्पिणीस्थितिदर्शनार्थ, अन्योस्वप्यतीतास्वेष्यासु वाऽवसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पादे, तस्य भग्तस्य पितुरुषभम्य गृहवासे असम्कृत आसीदाहारः, स्वभावसंपन्न इत्यर्थः, तस्य हि देवेन्द्रादेशादेवकुरूत्तरकुरूभ्यः स्वादूनि फलानि क्षीरोद काचोदकमुपनीवन्तः ।।१६९।। इयं मूलनियुक्तिमाथा एतानेव मलभाष्कृद् व्यारध्यानयनाह
परिभासणा उ पढमा मंडलिवंधमि होइ बीया उ।
चारग छविछेआई भरहस्स चउव्विहो नोई ॥३ भा०॥ परिभाषणा प्रथमा, मण्डलिबन्धश्व-परितो रेखाकरणं भवति द्वितीया तु, एते द्वे प्रागुक्ते युगादिदेवप्रवर्तिते, तृतीया चारकलक्षणा भरतेन, माणवक निधि परिभाव्य प्रवर्तिता, चतुर्थी छविच्छेदा-हस्तपादनासिका
गाथा-१६९
॥१८७॥
For Privale & Personal Use Only
Jain Education International
wwww.ininelibrary.org