SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीधोरसुन्दरसू० आव० अवचणिः ॥१८॥ पढमो य कुमारत्ते भागो चरमो य वुड्ढभावंमि । ते पयगुपिज्जदोसा सब्वे देवेसु उववण्णा ॥ १६४ ॥ तेषां दशानां भागानां मध्ये प्रथमश्च कुमारत्वे गृह्यते भागः, चरमश्च वृद्धभावे, शेषा मध्यमा अष्टौ भागाः, कुलकरकालः, अत एवोक्त-मध्यमाष्टत्रिमागे इति मध्यमाश्च तेऽष्टौ च मध्यमाष्टौ ते एव त्रिभागस्तस्मिन् , अथोपपातद्वारमाह-ते प्रतनुरागद्वेषाः, प्रेम-रागः सर्वे विमलवाहनादयः ॥१६४॥ केषु देवावित्याह दो चेव सुवण्णेसुं उदहिकुमारेसु हंति दो चेव । दो दीवकुमारेसुं एगो नागेसु उववण्णो ॥ १६५ ॥ द्वौ एव च सुपर्णकुमारेषु उदधिकुमारेषु देवेषु द्वावेव च भवतः, द्वौ द्वीपकुमारेषु, एको नागकुमारेषूपपत्रः ॥१६५।। यथासंख्य हस्तिनां स्त्रीणां चोपपातमाह हत्थी छच्चित्थीओ नागकुमारेसु हुँति उववण्णा । एगा सिद्धि पत्ता मरुदेवी नाभिणो पत्ती ॥१६६॥ गाथा-१६४ ॥१८५/ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy