________________
श्रीधोरसुन्दरसू० आव० अवचणिः
॥१८॥
पढमो य कुमारत्ते भागो चरमो य वुड्ढभावंमि ।
ते पयगुपिज्जदोसा सब्वे देवेसु उववण्णा ॥ १६४ ॥ तेषां दशानां भागानां मध्ये प्रथमश्च कुमारत्वे गृह्यते भागः, चरमश्च वृद्धभावे, शेषा मध्यमा अष्टौ भागाः, कुलकरकालः, अत एवोक्त-मध्यमाष्टत्रिमागे इति मध्यमाश्च तेऽष्टौ च मध्यमाष्टौ ते एव त्रिभागस्तस्मिन् , अथोपपातद्वारमाह-ते प्रतनुरागद्वेषाः, प्रेम-रागः सर्वे विमलवाहनादयः ॥१६४॥ केषु देवावित्याह
दो चेव सुवण्णेसुं उदहिकुमारेसु हंति दो चेव ।
दो दीवकुमारेसुं एगो नागेसु उववण्णो ॥ १६५ ॥ द्वौ एव च सुपर्णकुमारेषु उदधिकुमारेषु देवेषु द्वावेव च भवतः, द्वौ द्वीपकुमारेषु, एको नागकुमारेषूपपत्रः ॥१६५।। यथासंख्य हस्तिनां स्त्रीणां चोपपातमाह
हत्थी छच्चित्थीओ नागकुमारेसु हुँति उववण्णा । एगा सिद्धि पत्ता मरुदेवी नाभिणो पत्ती ॥१६६॥
गाथा-१६४
॥१८५/
Jain Education International
For Private & Personal use only
www.jainelibrary.org