SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवचूर्णिः ॥१८४॥ यतमस्ततश्च कालो न गच्छति, आह-अत एव नाभेरसख्येयानि पूर्वाण्यायुष्कमुक्तमिति उच्यते, इंदमयुक्त चैतत् मरूदेव्याः सख्येयवर्षायुष्कत्वात् नहि केवलज्ञानमसंख्येयवर्षायुषां स्याद्, अतो नाभेरपि संख्येयवर्षायुष्कत्व ॥१६१॥ यत आह जं चेव आउयं कुलगरा तंणं चेव होइ तासिपि । जं पढमगस्स आउं तावइयं चेव हत्थिस्स ॥१६२॥ यदेवायुः कुलकराणां प्रागुक्त तदेव तत्प्रमाणमित्यर्थः, तासामपि-कुलकरांनानां, यत्तु प्रथमस्य कुलकरस्यायुः तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तीनामपि कुलकरतुल्यं द्रष्टव्यम् ॥१६२॥ अथ भागद्वारमाह जं जस्स आउयं खलु तं दसभागे समं विभइऊणं ॥ मज्झिल्लट्ठतिभागे कुलगरकालं वियाणाहि ॥ १६३ ॥ यद्यस्यायुकं खलु तद्दशमागान् समं विभज्य मध्यमेऽण्टभागात्मके त्रिभागे कुलकारकालं विजानीहि ॥१६३।। अमुमेवमर्थ प्रगटयति गाथा-१६१ ६२-६३ ॥१८४॥ For Private&Personal Use Only ateibrary Jain Education in
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy