________________
श्रीधीरसुन्दरम् A आव०अवणि A ॥१९॥
गाथा-१८
देशोनं च वर्ष भगतो जातस्य यावदभूत् तावत् शक्रागमनं च जात, तेन भगवतो वंशस्थापना च कृता, सोऽयमृषभो यस्य गृहवासेऽसंस्कृत आसीदाहारः, किश्च सवें तीर्थकरा एव बालभावे वर्तमाना न स्तनोपयोगं कुर्वन्ति, किन्तु आहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां चाङ्गुल्यां नानारससमायुक्त मनोज्ञमाहार देवाः स्थापयन्ति, अतिक्रान्तबालभावास्तु सर्वेऽप्यग्निप..माहारं गृहणन्ति, ऋषभस्तु यावत्प्रव्रज्यां न प्रतिपन्नस्तावदेवोपनीतम् ॥१८९॥ अथ प्रकृतमुच्यते
सको वंसहवणे इक्खु अगू तेण हुँति इक्खागो ।
जं च जहा जंमि वए जोगं कासी पतं सव्वं ॥१९०॥
शक्रो वंशस्थापने प्रस्तुते इक्षमादाय समागतः, भगाता च करे प्रसाग्तेि सति आह-भगवन् किमिक्षुअकु:-भक्षयसि?' अकुशब्दो भक्षणेऽस्ति, भगवता च जगृहे, तेन भवन्ति इक्ष्वाका-इभुभोजिनः, ऋषभदेववंशजा इक्ष्वाका इत्यर्थः, एव' यच्च वस्तु यथा येन प्रकारेण यस्मिन् वयसि योग्यं तच्छकः कृतवान् , अत्र पश्चार्द्ध' पाठान्तर' वा 'तालफलाहयभगिणि हाही पत्तीति सारवणा' इति, तालफलेनाहतस्य पुरुषस्य भगिनी, सो मिथुनकै भेरन्त आनीता, तेन च भविष्यति पत्नी ऋषभस्येति कृत्वा तस्याः 'सारवण'त्ति-सङ्गोपना कृता ॥१९०॥ अथ वृद्धिद्वारमाह
॥१९७१
For Private & Personal Use Only
Jain Education Interational
www.jainelibrary.org