________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१९८॥
गाथा-१० ९२-९
अह वड्ढइ सा भयवं दियलोयचुओ अणोवमसिरीओ। देवगणसंपरिवुडो नंदाइ सुमंगला सइओ ॥१९१॥
अथ वर्द्धने स भगवान् धुलोकच्युतः सन् अनुपमश्रीको-निरूपमदेहकान्तिकलितः देवगणसम्परिवृतः नन्दया सुमङ्गलया च सहित इति. ते अपि पर्द्धते इत्यर्थः ॥१९१॥
असिअसिरओ सुनयणो विबुट्टो धवलदंतपत्तीओ। वरपउमगभगोरो फुल्लुप्पलगंधनीसासो ॥१९२॥
असितसिराजः सुनयनः विम्ब-गोक्लाफलं तच्चरक्त' स्याचद्वदौष्ठौ यस्य सः, धवलदन्तपक्तिकः, वरपनगर्भ इव ग.रौ-निर्मलः, फुल्लोत्पलगन्धवनिःश्वासो यस्थ स ॥१९२॥ जतिस्मरणद्वारमाह
जाइस्सरो अ भयवं अपरिवडिएहि तिहि उ नाणेहिं । कंतीहि य बुद्धीहि य अब्भहिओ तेहि मगुएहिं ॥१९३॥
जाति स्मरतीति जातिस्मरश्च भगवान अप्रतिपतितैरेव त्रिभिर्मतिश्रुतावधिरूपै नैः कान्त्या च बुद्धया च तेभ्यस्तकालभाविभ्यो मिथुनकमनुष्येभ्योऽभ्यधिकः ॥१९३॥ अथ विवाहद्वारमाह
॥१९८॥
Jain Education Interna
For Private & Personal use only
Delibrary.org