________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१९६॥
चैत्रबहुलाष्टम्यां जात ऋषभ उत्तराषाढनक्षत्रे, जन्ममहः सर्वोऽपि तावत् नेतव्यः-शिष्यबुद्धिं प्रापणीयां यावद् घोपणक' आभियोगिकैरिन्द्रकारितम् ॥१८७॥ अन्यकतकी अव्याख्याता च
संवट्ट मेह आयंसगा य भिंगार तालियंटा य।
चामर जोई रक्खं करेन्ति एवं कुमारीओ ॥१८॥ संवर्तकवायु विकुर्वन्ति, अष्टदिक्कुमार्यः सूतिकागृहात्सर्वतो योजनमानं यावत्तणकचवरादिकं सर्व परिक्षिपन्ति, अष्टौ मेघ विकुर्वन्ति, अष्टादहस्ता आगच्छन्ति, अष्टभृङ्गारहस्ताः, अष्टतालवृन्तहस्ताः, अष्टचामरहस्ताः, चतस्त्रा ज्योतिरिति-दीपिकाहस्ताः, चतस्रो रक्षां कुर्वन्ति, चतुरगुलवर्जनामि च कृन्तति, षड्पञ्चाशदपि चैताः स्वकृत्यानि कृत्वा गुणोत्कीर्तनं कुर्वन्ति, इयमपि च प्रक्षेपगाथा, हारिभद्रीयवृत्तौ चेयं नियुक्तिगाथेति व्याख्याता, (अग्रे तत्प्रसंगे एतदतिदेशात् ॥१८८॥ गत' जन्मद्वारम् भगवतो नामनिबन्धन' चतुर्विंशतिस्तवे वक्ष्यते, इह वंशनामनिबन्धमाह
देसूणगं च वरिसं सकागमणं च वंसठवणा य । आहारमंगुलीए ठवति देवा मणुण्णं तु ॥१८९॥
गाथा-१८८
॥१९६॥
can Education in
For Private & Personal use only