SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवणिः ॥१९५॥ । नियमात-नियमेन मनुजगतो बध्यते, निकाचनारूपो बन्धोत्र ग्रामः स्त्रीपुरुष इतरो वा नपुंसकः, शुभलेश्याः विशतेरन्यतरस्थानः आसेवितबहुलैः बहुल-अनेकैरासेवितः, पूर्वापरनिपोतः प्राकृतशैल्याः ॥१८४॥ उववाओ सवढे सव्वेसि पढमओ चुओ. उसभो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥१८५॥ उपपातः सर्वार्थे सर्वेषां जातः, ततः आयुःक्षये प्रथमो-वज्रनाभश्चयुत ऋषभः-ऋक्षेण नक्षत्रेण आषाढाभिःउत्तराषाढाभिः आषाढबहुलचतुर्थ्याम् ॥१८५।। अथ तद्वक्तव्यतामभिधित्सुरिगाथामाह जम्मणे नाम बुड्ढी अ, जाईए सरणे इअ । वीवाहे अ अवच्च अभिसेए रज्जसंगहे ॥१८६॥ जन्मविषयो विधिर्वाच्यः, नामविषयः, वृद्धिश्च वाच्या, जातिस्मरणे विवाहे च अपत्ये अभिषेके राज्यसङ्ग्रहे विधिर्वाच्यः ॥१८६।। आद्यद्वारमाह चित्तबहुल?मीए जाओ उसभो असाढणक्खत्ते । जम्मणमहो अ सव्वो णेयव्वो जाव घोसणयं ॥१८७॥ गाथा-१८५ ८६-८७ ॥१९५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy