________________
श्रीधीरसुन्दरसू० आव अवणिः
॥१९५॥
।
नियमात-नियमेन मनुजगतो बध्यते, निकाचनारूपो बन्धोत्र ग्रामः स्त्रीपुरुष इतरो वा नपुंसकः, शुभलेश्याः विशतेरन्यतरस्थानः आसेवितबहुलैः बहुल-अनेकैरासेवितः, पूर्वापरनिपोतः प्राकृतशैल्याः ॥१८४॥
उववाओ सवढे सव्वेसि पढमओ चुओ. उसभो।
रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥१८५॥ उपपातः सर्वार्थे सर्वेषां जातः, ततः आयुःक्षये प्रथमो-वज्रनाभश्चयुत ऋषभः-ऋक्षेण नक्षत्रेण आषाढाभिःउत्तराषाढाभिः आषाढबहुलचतुर्थ्याम् ॥१८५।। अथ तद्वक्तव्यतामभिधित्सुरिगाथामाह
जम्मणे नाम बुड्ढी अ, जाईए सरणे इअ ।
वीवाहे अ अवच्च अभिसेए रज्जसंगहे ॥१८६॥ जन्मविषयो विधिर्वाच्यः, नामविषयः, वृद्धिश्च वाच्या, जातिस्मरणे विवाहे च अपत्ये अभिषेके राज्यसङ्ग्रहे विधिर्वाच्यः ॥१८६।। आद्यद्वारमाह
चित्तबहुल?मीए जाओ उसभो असाढणक्खत्ते । जम्मणमहो अ सव्वो णेयव्वो जाव घोसणयं ॥१८७॥
गाथा-१८५
८६-८७
॥१९५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org