________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१४०॥
गाथा-१११-१
मूलगुणाणं लंभं न लहइ मूलगुणघाइणं उदए ।
उदए संजलणाणं न लहइ चरण' अहक्खायं ॥१११॥ सम्यक्त्व महाव्रतान्यणुव्रतानि च मूलभृता गुणाः उत्तरगुणाधारा इत्यर्थः तेषां लाभ न लभते, मूलगुणान् घातयितुं शीलं येषां ते तथा तेषां मूलगुणधातिनां अनन्तानुबन्ध्यप्रन्याख्यानप्रत्याख्यानांवरणानां द्वादशकपायाणामुदये, सज्वलनानामुदये न लभते चरण' यथाख्यातं, यथैव तीर्थकरगणधरैराख्यातं यथोख्यातमकषामि त्यर्थः, सकषाय तु लभते ॥११॥ न च यथाख्यातचारित्रमात्रोपघातिन एव सज्वलनाः किन्तु शेषचारित्रदेशोपघातिनापि, तदुदये शेषचारित्रस्यापि देशतोऽतिचारसम्भवात् , तथा चाह
सव्वेविअ अइयारो संजलणाण तु उदयओ हुँति ।
मूलच्छिज्ज पुण होइ बारसण्हं कसायाण ॥११२॥ सर्वे आलोचनादिच्छेदपर्यन्तसप्तविधप्रायश्चित्तशोध्याः, अपेः कियन्तोऽपि वा अतिचाराः चारित्रस्खलनाविशेषाः सज्वलनानामेवोदयतो भवन्ति, तुरेवार्थः, द्वादशाना पुनः कषायाणामुदयतो मूलच्छेद्य भवति-मूलेना ष्टमस्थानवर्तिना प्रायश्चित्तेन छिद्यते अपनीयते यहोषजाल' तन्मलच्छेद्य', अशेषचारित्रोच्छेदकारीति भावना ॥११॥ या एवं ततः ग्राह
कोबा
॥१४॥
Jain Education Inten
For Privale & Personal use only
Lainelibrary.org