SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥१४०॥ गाथा-१११-१ मूलगुणाणं लंभं न लहइ मूलगुणघाइणं उदए । उदए संजलणाणं न लहइ चरण' अहक्खायं ॥१११॥ सम्यक्त्व महाव्रतान्यणुव्रतानि च मूलभृता गुणाः उत्तरगुणाधारा इत्यर्थः तेषां लाभ न लभते, मूलगुणान् घातयितुं शीलं येषां ते तथा तेषां मूलगुणधातिनां अनन्तानुबन्ध्यप्रन्याख्यानप्रत्याख्यानांवरणानां द्वादशकपायाणामुदये, सज्वलनानामुदये न लभते चरण' यथाख्यातं, यथैव तीर्थकरगणधरैराख्यातं यथोख्यातमकषामि त्यर्थः, सकषाय तु लभते ॥११॥ न च यथाख्यातचारित्रमात्रोपघातिन एव सज्वलनाः किन्तु शेषचारित्रदेशोपघातिनापि, तदुदये शेषचारित्रस्यापि देशतोऽतिचारसम्भवात् , तथा चाह सव्वेविअ अइयारो संजलणाण तु उदयओ हुँति । मूलच्छिज्ज पुण होइ बारसण्हं कसायाण ॥११२॥ सर्वे आलोचनादिच्छेदपर्यन्तसप्तविधप्रायश्चित्तशोध्याः, अपेः कियन्तोऽपि वा अतिचाराः चारित्रस्खलनाविशेषाः सज्वलनानामेवोदयतो भवन्ति, तुरेवार्थः, द्वादशाना पुनः कषायाणामुदयतो मूलच्छेद्य भवति-मूलेना ष्टमस्थानवर्तिना प्रायश्चित्तेन छिद्यते अपनीयते यहोषजाल' तन्मलच्छेद्य', अशेषचारित्रोच्छेदकारीति भावना ॥११॥ या एवं ततः ग्राह कोबा ॥१४॥ Jain Education Inten For Privale & Personal use only Lainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy