SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥४२॥ अनक्षरश्रुतस्वरूपमाह उससिअं नीससिअं, निच्छुढं खासिअंच छीअं च । णीसिघियमणुसारं, अणक्खरं छेलियाईअं ॥२०॥ उच्छ्वसनमुच्छवसित, भावे क्तप्रत्ययः, निःश्वसनं निःश्वसित, निष्ठीवनं निष्ठ्यूत-धृत्कृतमित्यर्थः, 'कासन कासितं, चः समुच्चये, क्षवणं क्षुत चः समुच्चयार्थ एव, तस्य च व्यवहितः संबन्धः, सेण्टितादि चानक्षरश्रुतमिति, निस्संघन निस्सिंघितं, अनुस्वारवत् अनुस्वार', मत्वर्थीयात् प्रत्ययविधानादनक्षरमपि यदनुस्वारवत् उच्चार्यते हुंकारकरणादिवत्तदनक्षरमित्यर्थः, एतदुच्छवसिताद्यनक्षरमनक्षरश्रुतं', न केवलमेतत् , किन्तु सेण्टित-चौरमिलनसंज्ञा, एतदादि चानक्षरश्रुतं, इह चोच्छ्वसितादिद्रव्यश्रुतमात्रं ध्वनिमात्रत्वात् , अथवा श्रुतविज्ञानोपयुक्तजन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् . ननु यो किमित्युपयुक्तम्य चेष्टाऽपि श्रुत नोच्यते येनोच्छ्वसिताद्येवोच्यते ? उच्यते, रूढया, अथवा श्रूयत इति, श्रुत मित्यन्वर्थसंज्ञामधिकृत्योच्छ्वसिताद्येवश्रुत, न चेष्टा, तदभावात् , अनुस्वारादयस्त्वथंगमकत्वादेव श्रुतं । संज्ञिद्वार-संज्ञीति कः शब्दार्थः ?. उच्यते, संज्ञान' संज्ञा, सा अस्यास्तीति संज्ञी ननु यदि संज्ञासंबंधमात्रेण संज्ञी तत एकेन्द्रियापि संज्ञिनः प्राप्नुवन्ति, तेषामप्याहारादिसंज्ञासद्भावात् , तथा च प्रज्ञापनासूत्रम्-'एगिंदियाणं भन्ते ! कइविहा सण्णा पण्णत्ता ?, गोयमा ?, दसविहा पन्नत्ता, तंजहा-आहारसन्ना गाथा-२० ॥४२॥ For Privale & Personal use only Sain Education Intem brary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy