________________
श्रीधीरसुन्दरमू० आव० अवचूर्णिः
॥२३॥
सत्यां, एतदक्तं भवति-यानि भाषकोत्सृष्टशब्दद्रव्याणि झल्लर्यादिशब्दद्रव्याणि वा तैः पराघाते वासनाविशेषजनिते सति यानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येत्र विश्रेणिस्थः श्रृणोति, नतु भाषकाद्युत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनामम्भवात् , न च कुडयादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्ट्रवादिचादरद्रव्याणामेव तत्सम्भवात , तेषां च सूक्ष्मत्वात् , उक्तं च-'भासासमसेहि ठिओ तब्भासामीसियं सुणेड़ सई। तद्दव्यभाषियाई अन्नाई सुणेइ विदिसित्थो ।(३५३ वि.)। अथवा विश्रेणी स्थित एत्र विश्रेणिरभिधीयते. पदैकदेशस्य पदेऽपि प्रयोगदर्शनाद् यथा भीमसेनः सेन इति, वीसेढी पुण इति पाठे तु विश्रेणि पुनरित इति वर्तते, भावार्थः स एव ॥६॥ केन पुनर्योगेनैषां वारद्रव्याणां ग्रहण मुत्सर्गो वा ? कथं वेत्येतदाशङ्कय गुरुराह
गिण्हइ य काइएण, निस्सरइ तह वाइएण जोएणं ।
एगंतरं च गिण्हइ, णिसिरइ एगंतरं चेव ॥७॥ कायेन निर्वृतः कायिकः तेन कायिकेन योगेन, योगो-व्यापारः क्रियेत्यनान्तरं, सर्व एव हि वका कायक्रियया शब्दव्याणि गृहणति, चोऽवधारणे तस्य च व्यवहितः सम्बधः गृहणाति कायिकेनेवेति. निसृजति-मुश्चति, तथेत्यानन्त, ग्रहणानंतरमित्यर्थः, वाचा निवृ त्तो वाचिकस्तेन वाचिकेन योगेन, कथ' एकान्तरमेव गृहणाति ? निसृजत्येकान्तर चैवेति, यथा ग्रामादन्यो ग्रामो-ग्रामान्तरं, पुरुषादनंतरः पुरुषः-पुरुषान्तरं एवमेकैकस्मात्समयादेकैक एवान
गाथा-७
॥२३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org