SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥८॥ गोथा-५९ च्यवते तेषां ज्ञेयः ॥५८|| उक्तमवस्थितद्वारं, अथ चलद्वारमाह बुझ्ढी वा होणी वा, चउब्विहा होइ खित्त कालाणं । दव्वेसु होइ दुविहा, छव्विह पुण पज्जवे होइ ॥५९॥ चलश्चावधिव्यादिविषयमङ्गीकृत्य वर्द्धमाको हीयमानको वा भवति, वृद्धिानिश्च प्रत्येकं सामान्येनागमे पइविधे. प्रोक्ते, तपथा-अनन्तभागवृद्धिः १, असंख्यभागवृद्धिः २, संख्येयभागवृद्धिः ३, संख्यातगुणवृद्धिः ४, | असंख्यातगुणवृद्धिः ५, अनन्तगुणवृद्विः ६, एवमनन्तभागहान्यादिभेदाद्धानिरपि पट्प्रकारा, एतयोश्च पविधवृद्धिहान्योर्मध्येऽवधिविषयभूतक्षेत्रकालयोराद्यन्तभेदद्वयवर्जिता चतुर्विधा वृद्धिर्हानिर्वा भवति, अनन्तभागवृद्धिरनन्तगुणा अनन्तभागहानिरनन्तगुणहानिर्वा क्षेत्रकालयोन संभवति, अवधिविषयभूतयोः क्षेत्रकालयोरानन्त्याभावात् , इयमत्र भावना-यावत् क्षेत्रं प्रबर्द्धमानाख्येनाऽवधिना प्रथम दृष्टं ततः प्रतिसमयं स सप्रवर्द्धमानोऽवधिः कश्चिदसंख्यातभागवृद्धं पश्यति, कोऽपि संख्यातभागवृद्धिं पश्यति, कोऽपि संख्यातगुणवृद्ध, कोऽप्यसंख्यातगुणवृद्ध, तथा प्रथममवधिना हीयमानेन | यत्क्षेनं दृष्टं ततः प्रतिसमयं कश्चिदसंख्यातभागहीनं पश्यति, कोऽपि संख्यातभागहीनं कोऽपि संख्यातगुणहीनं ३, | कोऽप्यसंख्यातगुणाहीनं ४, एवं क्षेत्रस्य वृद्धिानि भवति चतुर्धा, इत्थं कालेऽपि वृद्धिहान्योश्चातुर्विध्यं भाव्यं, द्रव्येषु पुन धिविषयभूतेषु द्विविधा वृद्धिा निर्वा भवति, तथाहि-यावन्ति द्रव्याणि प्रथममवधिना दृष्टानि ततः परं । ॥८३॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy