________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥१६३॥
स्वावदेव, इह भाषकादि
गाथा-१३५-३
मस्यास्तीटिव्याः, भाषादीनां
इकण्प्रत्ययविधानात् सामायिकमित्यादि, व्यकितकरणशीलो व्यक्तिकरः, यः खलु निखशेषव्युत्पत्ति-अतिचारानतिचारफलादिमेदभिन्नमर्थ भाषते, स च निश्चयतश्चतुर्दशपूर्व विदेव, इह भाषकादिस्वरूपव्याख्यानाद् भाषादय एव प्रतिपादिता द्रष्टव्याः, भाषादीनां तत्प्रभवत्वात् , एवं पुस्ते-लेप्यकर्मणि, चित्रकर्मणि, श्रीगृह-भाण्डागारमस्यास्तीति श्रीगृहिकस्त दृष्टान्तः, यथा कश्चिद्रनानां भाजनं वेत्ति, अन्यस्तेषां जाति प्रमाणं च, अपरस्तु तद्गुणानपि, एवमाधद्वितीयकल्पा भापकादयो द्रष्टव्याः, पुण्डमिति पद्म यथेषद्भिन्नमभिन्न विकसित च त्रिधा भवति, एवं भाषाद्यपि क्रमेण, देशनं देशः कथनमित्यर्थः, सोऽस्यास्तीति देशिक:-पथिकः, तत्र कश्चिद्देशिकः पन्थान पृष्टः मन् दिग्मात्रमेव कथयति, कश्चित्तु तद्पवस्थितग्रामनगरादिभेदेन कश्चित्पुनस्तदुत्थगुणदोषभेदेन, एवं भाषकादयोऽपि तदेवं विभाग उक्तः। सम्प्रति द्वारविधिमवस प्राप्त विहाय व्याख्यानविधिविषयः यतोऽत्राचार्य शिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येनाचार्यों गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्य समिधावेव शृणोति, आह-यद्येवं द्वारमाथायामप्येवं तहि कथं नापन्यस्तः १, उच्यते, सूत्रव्याख्यानस्य गुरुत्व. ख्यापनार्थ, विशेषेण खत्रव्याख्यायामाचार्यः शिष्यो वा गुणवान् अन्वेष्टव्यः ॥१३५॥
गोणी. १, चंदणकथा २, चेडीओ ३, सावए ४, बहिर ५, गोहे ६ । टंकणजो ववहारो ७ पडिवक्खो आयरिय-सीसे ॥१३६॥
॥१६३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org