SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ गाथा-१३५ श्रोधोरसुन्दरसू० आव अवणि ॥१६२।। योगोऽज्ञातेऽनुयोगः ३, नकुलोदाहरणं-बारभटी पदातिपत्नी, सुतनकुलौ, नकुलेन बालकापकारी सोऽमारि, नकुल शोणितोपलिप्तवक्त्राद्यवयवं घ्नन्त्यास्तस्य भावाननुयोगो मध्येगतायाश्च मृत' सर्प दृष्ट्वा यथावत् ज्ञाने भावानुयोगः ४ सागरचन्द्रस्य शम्बं, कमलामेलां मन्यमानस्य भावस्याननुयोगः, सम्यग्ज्ञानेऽनुयोगः, शम्बसाहसज्ञाते शम्बस्य जाम्बवती मातरमप्याभीरी मन्यमानस्य भावस्याननुयोगः, पश्चात्मुख्यरूपप्रकटनादवगतेऽनुयोगः ६, श्रेणिककोपे सुशीलामपि चिल्लणां कुशीलां मन्यमानस्य श्रेणिकस्य भावस्याननुयोगो, वीरान्ते पृच्छानन्तर सम्यगवगमेंऽनुयोगः ७ एवमनुयोगः सप्रतिपक्षः प्रपञ्चेनोक्तः, नियोगोऽपि पूर्वमुक्तस्वरूपमात्रः सोदाहरणोऽनुयोगवद् ज्ञेयः ॥१३४॥ अधुना भाषादिस्वरूपमाह कट्टे १ पुत्थे २ चित्ते ३ सिरिघरिए ४ पुण्ड ५ देसिए ६ चेव । भासगविभासए वा वत्तीकरणे अ आहरणा ॥१३५॥ । यथा-काष्ठे कश्चिद्रुपस्याकारमात्रं करोति, कश्चित् स्थूलावयवनिष्पत्ति, कश्चित्वशेषांगोपागाद्यवयवनिष्पत्तिमित्येवं काष्ठकल्पं सामायिकादिसूत्र', तत्र भाषकः परिस्थरमर्थमात्रमभिधत्ते, यया समभावः सामायिकं, विभापकस्तु तस्यैवार्थमनेकधाभिधत्ते यथा समभावः सामायिकं, समानां वा आयः समायः स एव स्वार्थे ॥१६२॥ For Privale & Personal use only Jain Education Inter www.ininelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy